SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ ॥११९३॥ EIGHEIGHBHISHERSICHROHORIGISTERMERMIRRIGHCHEHOREHSIDHI अथ कथमिन्द्रियप्रसरो न प्रतिषिध्यते ? इत्याह-- गृह्णन्तु ग्राह्याणि स्वानि स्वानीन्द्रियाणि नो रुन्ध्यात् । न खलु प्रवर्तयेद्वा प्रकाशते तत्त्वमचिरेण ॥ २६ ॥ स्पेष्टा। उक्तं चास्माभिर्वीतरागस्तोत्रे-- " संयतानि न चाक्षाणि नैवोच्छ्रङ्खलितानि च । इति सम्यक् प्रतिपदा त्वयेन्द्रियजयः कृतः॥१॥" [वीतराग० १४।२] २६ ॥ मनोजयमप्यकृच्छ्रप्राप्यमार्याद्वयेनाह-- चेतोऽपि यत्र यत्र प्रवर्तते नो ततस्ततो वार्यम् । अधिकीभवति हि वारितमवारितं शान्तिमुपयाति ॥ २७॥ मत्तो हस्ती यत्नानिवार्यमाणोऽधिकीभवति यद्वत् । अनिवारितस्तु कामान् लब्ध्वा शाम्यति मनस्तद्वत् ॥ २८ ॥ स्पष्टे ।। २७-२८॥ १ गृहणन्ति-मु.। शां. खं. (१)॥ २ स्पष्टः-मु. । स्पष्टं-खं.॥ ३ स्पष्टः-शां. । स्पष्टी-खं । स्पष्टा:-संपू.॥ DISHEHEROINCHEHCHDINDICICISHEHREMCHEHENSHCHCHCHECISHEHEK Jain Education For Private & Personal Use Only |www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy