________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
॥। ११९० ॥
Jain Education Inte
०००००००
daeeded
गुरुमेव स्तौति-
यद्वत् सहस्रकिरणः प्रकाशको निचिततिमिरमग्नस्य । तद्वद् गुरुरत्र भवेदज्ञानध्वान्तपतितस्य ॥ १६ ॥
निचिततिमिरमग्नस्य अर्थस्येति शेषः, अज्ञानध्वान्तपतितस्य तत्त्वस्येति शेषः ॥ १६ ॥
ततश्च-
प्राणायामप्रभृतिक्लेशपरित्यागतस्ततो योगी । उपदेशं प्राप्य गुरोरात्माभ्यासे रतिं कुर्यात् ॥ १७ ॥
स्पेष्टा ॥ १७ ॥ ततश्च
वचनमनः कायानां क्षोभं यत्नन वर्जयेच्छान्तः । रसभाण्डमिवात्मानं सुनिश्चलं धारयेन्नित्यम् ॥ १८ ॥
स्पेष्टा ॥ १८ ॥
१ स्पष्टाः - हे । स्पष्ट शां० ॥
२ स्पष्ट- शां. ॥
or Private & Personal Use Only
द्वादशः
प्रकाशः
श्लोकाः
१६-१७-१८
॥ ११९० ॥
5
अनुभव
सिद्धस्य
अमनस्क
योगस्य
वर्णनम्
10
www.jainelibrary.org