SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥। ११९० ॥ Jain Education Inte ००००००० daeeded गुरुमेव स्तौति- यद्वत् सहस्रकिरणः प्रकाशको निचिततिमिरमग्नस्य । तद्वद् गुरुरत्र भवेदज्ञानध्वान्तपतितस्य ॥ १६ ॥ निचिततिमिरमग्नस्य अर्थस्येति शेषः, अज्ञानध्वान्तपतितस्य तत्त्वस्येति शेषः ॥ १६ ॥ ततश्च- प्राणायामप्रभृतिक्लेशपरित्यागतस्ततो योगी । उपदेशं प्राप्य गुरोरात्माभ्यासे रतिं कुर्यात् ॥ १७ ॥ स्पेष्टा ॥ १७ ॥ ततश्च वचनमनः कायानां क्षोभं यत्नन वर्जयेच्छान्तः । रसभाण्डमिवात्मानं सुनिश्चलं धारयेन्नित्यम् ॥ १८ ॥ स्पेष्टा ॥ १८ ॥ १ स्पष्टाः - हे । स्पष्ट शां० ॥ २ स्पष्ट- शां. ॥ or Private & Personal Use Only द्वादशः प्रकाशः श्लोकाः १६-१७-१८ ॥ ११९० ॥ 5 अनुभव सिद्धस्य अमनस्क योगस्य वर्णनम् 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy