SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ एतच्च सुज्ञानमेवेत्याह जन्मान्तरसंस्कारात् स्वयमेव किल प्रकाशते तत्त्वम् । सुप्तोत्थितस्य पूर्वप्रत्ययवनिरुपदेशमपि ॥ १३ ॥ येन जन्मान्तरे आत्मज्ञानमभ्यस्तं तस्य सुप्तप्रबुद्धस्य पूर्वार्थप्रत्यय इवात्मज्ञानं भवति ॥ १३ ॥ इतरस्य तु--- अथवा गुरुप्रसादादिहेव तत्त्वं समुन्मिषति नूनम् । गुरुचरणोपास्तिकृतः प्रशमजुषः शुद्धचित्तस्य ॥ १४ ॥ इहैव इहजन्मन्येव जन्मान्तरसंस्कारं विनापीत्यर्थः ॥ १४ ॥ उभयत्रापि गुरुमुखप्रेक्षित्वमनिवार्यमेवेत्याह-- तत्र प्रथमे तत्त्वज्ञाने संवादको गुरुर्भवति । दर्शयिता त्वपरस्मिन् गुरुमेव सदा भजेत् तस्मात् ॥ १५॥ प्रथमे जन्मान्तराभ्यस्ते तत्त्वज्ञाने । अपरस्मिन्निति गुरूपदर्शिते तत्त्वज्ञाने ॥ १५ ॥ MEHEHEHCHEHEHEREHEMEHENEVEREHSIDHHHHHHHEInevever ॥ १९८९॥ Jain Education Inte rnal For Private & Personal Use Only lw.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy