________________
स्वोपशवृत्तिविभूषितं योगशास्त्रम्
॥ १९८८ ॥
10000000
deeeeeee
Jain Education Inte
बहिरात्मान्तरात्मनोर्भेदज्ञाने यद्भवति तदाह-
स्पष्टी ॥ ९ ॥
अन्तःपिहितज्योतिः संतुष्यत्यात्मनोऽन्यतो मूढः । तुष्यत्यात्मन्येव हि बहिर्निवृत्तभ्रमो ज्ञानी ॥ १० ॥ स्पष्टा ॥ १० ॥ तदेवाह
पृथगात्मानं कायात् पृथक् च विद्यात् सदात्मनः कायम् । उभयोर्भेदज्ञातात्मनिश्चये न स्खलेद्योगी ॥ ९ ॥ तथाहि
पुंसामयत्नलभ्यं ज्ञानवतामव्ययं पदं नूनम् । यद्यात्मन्यात्मज्ञानमात्रमेते समहन्त ॥ ११ ॥ अव्ययं पदं परमात्मरूपता । शेषं स्पष्टम् ॥ ११ ॥ एतदेव स्पष्टयति-श्रयते सुवर्णभावं सिद्धरसस्पर्शतो यथा लोहम् । आत्मध्यानादात्मा परमात्मत्वं तथाऽऽप्नोति ॥ १२ ॥
स्पेष्टा ॥ १२ ॥
१ स्पष्टः- शां.
॥। २ स्पष्टः- शां.
11
For Private & Personal Use Only
eeee
द्वादशः
प्रकाशः
लोकाः ९ १०-११-१२
।। ११८८ ।।
5
अनुभवसिद्धस्य
अमनस्क
योगस्य
वर्णनम्
10
www.jainelibrary.org