SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ स्वोपशवृत्तिविभूषितं योगशास्त्रम् ॥ १९८८ ॥ 10000000 deeeeeee Jain Education Inte बहिरात्मान्तरात्मनोर्भेदज्ञाने यद्भवति तदाह- स्पष्टी ॥ ९ ॥ अन्तःपिहितज्योतिः संतुष्यत्यात्मनोऽन्यतो मूढः । तुष्यत्यात्मन्येव हि बहिर्निवृत्तभ्रमो ज्ञानी ॥ १० ॥ स्पष्टा ॥ १० ॥ तदेवाह पृथगात्मानं कायात् पृथक् च विद्यात् सदात्मनः कायम् । उभयोर्भेदज्ञातात्मनिश्चये न स्खलेद्योगी ॥ ९ ॥ तथाहि पुंसामयत्नलभ्यं ज्ञानवतामव्ययं पदं नूनम् । यद्यात्मन्यात्मज्ञानमात्रमेते समहन्त ॥ ११ ॥ अव्ययं पदं परमात्मरूपता । शेषं स्पष्टम् ॥ ११ ॥ एतदेव स्पष्टयति-श्रयते सुवर्णभावं सिद्धरसस्पर्शतो यथा लोहम् । आत्मध्यानादात्मा परमात्मत्वं तथाऽऽप्नोति ॥ १२ ॥ स्पेष्टा ॥ १२ ॥ १ स्पष्टः- शां. ॥। २ स्पष्टः- शां. 11 For Private & Personal Use Only eeee द्वादशः प्रकाशः लोकाः ९ १०-११-१२ ।। ११८८ ।। 5 अनुभवसिद्धस्य अमनस्क योगस्य वर्णनम् 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy