SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ॥११८७॥ बहिराद्यात्मनां स्वरूपमार्याद्वयेनाह आत्मधिया समुपात्तः कायादिः कीर्त्यतेऽत्र बहिरात्मा । कायादेः समधिष्ठायको भवत्यन्तरात्मा तु ॥७॥ चिद्रपानन्दमयो निःशेषोपाधिवर्जितः शुद्धः । अत्यक्षोऽनन्तगुणः परमात्मा कीर्तितस्तज्ज्ञैः ॥ ८ ॥ स्पष्टे ।। ७-८॥ १ स्पष्टः-शां. ॥ बहिर्भावानतिक्रम्य यस्यात्मन्यात्मनिश्चयः। सोऽन्तरात्मा मतस्तविभ्रमध्वान्तभास्करः॥ १५१९ ॥ निर्लेपो निष्कलः शुद्धो निष्पन्नोऽत्यन्तनिर्वृतः। निर्विकल्पश्च सिद्धात्मा परमात्मेति वर्णितः ॥ १५२० ॥ कथं तर्हि पृथक् कृत्वा देहाद्यर्थकदम्बकात्। आत्मानमभ्यसेन योगी निर्विकल्पमतीन्द्रियम् ॥ १५२१ ॥ अपास्य बहिरात्मानमन्तस्तत्त्वावलम्बितः। ध्यायेद् विशुद्धमत्यन्तपरमात्मानमव्ययम् ।। १५२२ ।। ........... बाह्यात्मानमिति त्यक्त्वा प्रसन्नेनान्तरात्मना। विधूतकल्पनाजालं परमात्मानमामनेत्॥१५४८॥" इति शानार्णवे। 1 भास्करैः LS T F JXYR || 2 शुद्धात्मा STXY R|| 3 कीर्तितः OM N L F || 4 बहिरात्मानं सुस्थिरेणान्तरात्मना PM का विना । बहिरात्मानमन्तस्तत्वावलम्बिना M ॥ Jain Education Ina nal BRIGHERISHCHHEHEHEHENGEECHEHRECEICHEHCHCHCHCHE For Private & Personal use only w ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy