SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति. विभूषितं योगशास्त्रम् ।। ११८६ ।। Jain Education I स्थिरत्वात् सानन्दं स्थिरसानन्दं श्लिष्टमुच्यते । अतिनिश्चलं परमानन्दयुक्तं च सुलीनम् । एतच्च द्वयमपि तन्मात्रकमेव चित्तमात्रकमेव विषयं गृह्णाति, नं तु बाह्यम् ॥ ४ ॥ ततश्व- एवं क्रमशोऽभ्यासावेशाद् ध्यानं भजेन्निरालम्बम् । समरसभावं यातः परमानन्दं ततोऽनुभवेत् ॥ ५ ॥ क्रमशोऽभ्यासावेशादिति विक्षिप्ताच्चेतसः स्वाभाविकाद्यातायातं चित्तमभ्यस्येत्, ततो विश्लिष्टम्, ततोऽपि च सुलीनम् एवं पुनः पुनरभ्यासान्निरालम्बं ध्यानं भवेत् । ततः समरसभावप्राप्तेः परमानन्दमनुभवति ।। ५ । समरसभावप्राप्तिर्यथा भवति तथाऽऽह- बाह्यात्मानमपास्य प्रसत्तिभाजान्तरात्मना योगी । सततं परमात्मानं विचिन्तयेत्तन्मयत्वाय ॥ ६ ॥ स्पष्टी ॥ ६ ॥ १ मात्रमेव संपू. ॥ २ ततोऽपि विश्लिष्टम् - मु. शां. ॥ ४ स्पष्टः- शां. ॥ " अतः प्रागेव निश्श्रेयः सम्यगात्मा मुमुक्षुभिः । अशेषपरपर्यायकल्पनाजालवर्जितः ॥ १५९६ ॥ तथाहित्रिप्रकारः स भूतेषु सर्वेष्वात्मा व्यवस्थितः । बहिरन्तः परश्चेति विकल्पैर्वक्ष्यमाणकैः १५९७ ॥ आत्मबुद्धिः शरीरादौ यस्य स्यादात्मविभ्रमात् । बहिरात्मा स विज्ञेयो मोहनिद्रास्तचेतनः ॥ १५१८ ॥ 1 तथाहि PMQY विना नास्ति ॥ For Private & Personal Use Only द्वादशः प्रकाशः श्लोकौ ५-६ ॥ ११८६ ॥ 5 अनुभवसिद्धस्य अमनस्क योगस्य वर्णनम् 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy