SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ॥। ११८५ ॥ Jain Education I 1eeeeeeee अथोत्तमपदवीमारोढुं चित्तस्य चातुर्विध्यमाह--- donal इह विक्षिप्तं यातायातं श्लिष्टं तथा सुलीनं च । चेतश्चतुःप्रकारं तज्ज्ञचमत्कारकारि भवेत् ॥ २ ॥ इह योगाभ्यासप्रक्रमे चत्वारि चित्तानि भवन्ति, तद्यथा - विक्षिप्तम्, यातायातम्, श्लिष्टम्, सुलीनं चेति ॥ २ ॥ क्रमेण व्याचष्टे -- विक्षिप्तं चमिष्टं यातायातं च किमपि सानन्दम् । प्रथमाभ्यासे द्वयमपि विकल्पविषयग्रहं तत् स्यात् ॥ ३ ॥ विक्षिप्तं चलमितस्ततो भ्राम्यदिति यावत् । यातं च बहिः आयातं चान्तरिति यातायातम्, तत् किमपि सानन्दम्, स्वात्मन्यभिनिवेशात् । तच्च चेतोद्वयमपि विक्षिप्तं यातायातं च प्रथमाभ्यासवर्तिनां भवति । विकल्पेन चे बाह्यार्थग्रह उभयस्मिन् || ३ || तथा - श्लिष्टं स्थिरसानन्दं सुलीनमतिनिश्चलं परानन्दम् । तन्मात्रकविषयग्रहमुभयमपि बुधैस्तदाम्नातम् ॥ ४ ॥ १ च नास्ति शां. ॥ For Private & Personal Use Only adeeeeeeeeeeeeeee 5 10 ।। ११८५ ।। www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy