SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ पत्र परिशिष्टम् ॥ १३३२॥ MOHCHEHRCHEMORRHEREHSHRIDICHEHCHEMICICICICICICICICIENCE अथ० । अथवा पञ्चसमितिभिर्गुप्तित्रयेण च पवित्रितं यत् साधूनां चरित्रमाचारस्तत् सम्यक् चारित्रं मुनिपुङ्गवा आहुः । सम्यक् प्रवृत्तिलक्षणा समितिः, प्रवृत्ति-निवृत्तिलक्षणा गुप्तिरित्यनयोर्विशेषः ॥ ३४ ॥ ईफ १ भाषै २ षणा ३ दाननिक्षेपो ४ त्सर्ग ५ संज्ञिताः । पश्चाहुः समितीस्तिस्रो गुप्तीस्त्रियोगनिग्रहात् ॥ ३५ ॥ ईर्या० । ई १ भाषा २ एषणा ३ आदाननिक्षेप ४ उत्सर्गः परिष्ठापनं । तत्संज्ञिता एतन्नाम्ना पञ्चसमिती: आहुः । योगत्रयस्य मनोवाक्कायव्यापारस्य निग्रहात् तिस्रो गुप्तीराहुर्बुधाः ॥ ३५॥ ईयालक्षणमाह लोकातिवाहिते मार्गे चुम्विते भास्वदंशुभिः। जन्तुरक्षार्थमालोक्य गतिरीर्या मता सताम १ ॥३६॥ लोका० । लौकैरतिवाहिते क्षुण्णे, तथा भास्वदंशुभिः सूर्यकरैश्च चुम्बिते स्पष्ट मार्गे जन्तुरक्षार्थम् आलोक्य या गतिर्गमनम् सा सतां साधूनामीर्यासमितिर्मता ॥ ३६ ।। HEHCHCHCHCHHCHEHCHACHEHCHATRGICHEMORRHOICESकाक अवचूर्णिसहिते योगशास्त्र स्याद्य प्रकाशचतुष्टये प्रथमः प्रकाशा ॥ १३३२॥ भाषामाह अवद्यत्यागतः सर्वजनीनं मितभाषणम । प्रिया वाचंयमानां सा भाषासमितिरुच्यते २ ॥ ३७॥ For Private & Personal Use Only Jain Education sww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy