________________
०६१॥
PEHCHHEHCHCHERCISHEHEREHEREICHEMERCHCHERECENERGYE
इदानीं वेधविधिं श्लोकाष्टकेनाह--
पूरितं पूरकेणाधोमुखं हृत्पद्ममुन्मिषेत् । ऊर्ध्वश्रोतो भवेत्तच्च कुम्भकेन प्रबोधितम् ॥ २६४ ॥
आक्षिप्य रेचकेनाथ कद्वायुं हृदम्बुजात् । ऊर्ध्वश्रोतःपथग्रन्थि भित्त्वा ब्रह्मपुरं नयेत् ॥ २६५॥ ब्रह्मरन्ध्रानिष्क्रमय्य योगी कृतकुतूहलः । समाधितोऽर्कतूलेषु वेधं कुर्याच्छनैः शनैः ॥ २६६ ॥ मुहुस्तत्र कृताभ्यासो मालतीमुकुलादिषु । स्थिरलक्षतया वेधं सदा कुर्यादतन्द्रितः ॥ २६७ ॥ दृढाभ्यासस्ततः कुर्याद्वेधं वरुणवायुना।
कर्पूरा-ऽगुरु-कुष्ठादिगन्धद्रव्येषु सर्वतः ॥ २६८ ॥ १ रेचकेणाथ-शां. खं. संपू. हे. ॥ २ समाधिनार्क०-शां.॥
REVENEMIERENCHEYENCYCHEHEROICICICIENCYCHCHENIDIERENCE
॥ १०६१ ॥
Jain Education
For Private & Personal Use Only
www.jainelibrary.org