________________
स्वोपज्ञ
बृत्तिविभूषितं
वाम-दक्षिणनाडयोरधिवसतः पवनस्य कालमानमाह--
द्वे एव घटिके सार्धे एकस्यामवतिष्ठते । तामुत्सृज्यापरां नाडीमधितिष्ठति मारुतः ॥ २६१ ॥
पश्चमः प्रकाशः श्लोकाः २६९ -२६२-२६३ ५१०६०॥
योगशास्त्रम्
स्पष्टः ॥ २६१ ॥
॥ १०६०॥
तथा--
षट्शताभ्यधिकान्याहुः सहस्राण्येकविंशतिम् ।
अहोरात्रे नरि स्वस्थ प्राणवायोर्गमागमम् ॥ २६२ ॥ स्पष्टः ।। २६२ ।। वायुसंक्रमावेदिनस्तत्त्वनिर्णयेऽनधिकारमाह
मुग्धधीर्यः समीरस्य संक्रान्तिमपि वेत्ति न।
तत्त्वनिर्णयवाता स कथं कर्तुं प्रवर्तते ॥ २६३ ॥ स्पष्टः ।। २६३ ॥ १ विंशति-शां. खं. हे.॥
विविधाः कालज्ञानो पायाः
SHRIENDRISHCHEMEHHHHHHHHHHHHHHHOTE
Jain Education
For Private & Personal Use Only
2 www.jainelibrary.org