SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ बृत्तिविभूषितं वाम-दक्षिणनाडयोरधिवसतः पवनस्य कालमानमाह-- द्वे एव घटिके सार्धे एकस्यामवतिष्ठते । तामुत्सृज्यापरां नाडीमधितिष्ठति मारुतः ॥ २६१ ॥ पश्चमः प्रकाशः श्लोकाः २६९ -२६२-२६३ ५१०६०॥ योगशास्त्रम् स्पष्टः ॥ २६१ ॥ ॥ १०६०॥ तथा-- षट्शताभ्यधिकान्याहुः सहस्राण्येकविंशतिम् । अहोरात्रे नरि स्वस्थ प्राणवायोर्गमागमम् ॥ २६२ ॥ स्पष्टः ।। २६२ ।। वायुसंक्रमावेदिनस्तत्त्वनिर्णयेऽनधिकारमाह मुग्धधीर्यः समीरस्य संक्रान्तिमपि वेत्ति न। तत्त्वनिर्णयवाता स कथं कर्तुं प्रवर्तते ॥ २६३ ॥ स्पष्टः ।। २६३ ॥ १ विंशति-शां. खं. हे.॥ विविधाः कालज्ञानो पायाः SHRIENDRISHCHEMEHHHHHHHHHHHHHHHOTE Jain Education For Private & Personal Use Only 2 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy