________________
स्वोपश
वृत्तिविभूषितं योगशास्त्रम्
पञ्चमः प्रकाश श्लोकाः २६९-२७० २७१-२७२ ॥१०६२॥
॥१०६२॥
HEHEREHEREHEREHEHERENCHCHEIGHBISHCHCHCHCHCHCHCHHEHOSH
एतेषु लब्धलक्षोऽथ वायुसंयोजने पटुः। पक्षिकायेषु सूक्ष्मेषु विदध्याद्वेधमुद्यतः ॥ २६९ ॥ पतङ्ग-भृङ्गकायेषु जाताभ्यासो मृगेष्वपि । अनन्यमानसो धीरः संचरेद्विजितेन्द्रियः ॥ २७० ॥ नरा-ऽश्व-करिकायेषु प्रविशन्निःसरनिति ।
कुर्वीत संक्रमं पुस्तोपलरूपेष्वपि क्रमात् ॥ २७१ ॥ स्पष्टाः ॥ २६४-२७१ ॥ उक्तमुपसंहरन् वाच्यशेषमाह
एवं परासुदेहेषु प्रविशेद्वामनासया ।
जीवदेहप्रवेशस्तु नोच्यते पापशङ्कया ॥ २७२ ॥ पापशङ्कयेति जीवद्देहप्रवेशे हि परस्य प्राणप्रहाणं स्यात, तच्च पापं शस्त्रघातादिवन्नोपदेष्टव्यम् । न च परोपघातमन्तरेण जीवत्परपुरप्रवेशः संभवति । तथाहि--
THEHEHEHEHEHEYEHEHEHENEVERESHEHRTCHEHEHETRIEVARTER
विविधाः कालशानोपायाः
Jain Education in
al
For Private & Personal Use Only
ww.jainelibrary.org