SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ स्वोपश वृत्तिविभूषितं योगशास्त्रम् पञ्चमः प्रकाश श्लोकाः २६९-२७० २७१-२७२ ॥१०६२॥ ॥१०६२॥ HEHEREHEREHEREHEHERENCHCHEIGHBISHCHCHCHCHCHCHCHHEHOSH एतेषु लब्धलक्षोऽथ वायुसंयोजने पटुः। पक्षिकायेषु सूक्ष्मेषु विदध्याद्वेधमुद्यतः ॥ २६९ ॥ पतङ्ग-भृङ्गकायेषु जाताभ्यासो मृगेष्वपि । अनन्यमानसो धीरः संचरेद्विजितेन्द्रियः ॥ २७० ॥ नरा-ऽश्व-करिकायेषु प्रविशन्निःसरनिति । कुर्वीत संक्रमं पुस्तोपलरूपेष्वपि क्रमात् ॥ २७१ ॥ स्पष्टाः ॥ २६४-२७१ ॥ उक्तमुपसंहरन् वाच्यशेषमाह एवं परासुदेहेषु प्रविशेद्वामनासया । जीवदेहप्रवेशस्तु नोच्यते पापशङ्कया ॥ २७२ ॥ पापशङ्कयेति जीवद्देहप्रवेशे हि परस्य प्राणप्रहाणं स्यात, तच्च पापं शस्त्रघातादिवन्नोपदेष्टव्यम् । न च परोपघातमन्तरेण जीवत्परपुरप्रवेशः संभवति । तथाहि-- THEHEHEHEHEHEYEHEHEHENEVERESHEHRTCHEHEHETRIEVARTER विविधाः कालशानोपायाः Jain Education in al For Private & Personal Use Only ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy