SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ॥१०६३॥ KEERTERSNEHENETRIERRELETEHEHETHEHEHCHCHOKHETEVE "ब्रह्मरन्ध्रेण निर्गत्य प्रविश्याऽपानवर्त्मना । श्रित्वा नाभ्यम्बुजं यायात् हृदम्भोज सुषुम्णया ॥१॥ तत्र तत्प्राणसंचारं निरुध्यान्निजवायुना । यावदेहात्ततो देही गतचेष्टो विनिष्पतेत् ॥२॥ तेन देहे विनिर्मुक्ते प्रादुर्भूतेन्द्रियक्रियः । वर्तेत सर्वकार्येषु स्वदेह इव योगवित् ॥ ३ ॥ दिनाधं वा दिनं वेति क्रीडेत् परपुरे सुधीः । अनेन विधिना भूयः प्रविशेदात्मनः पुरम् ॥ ४ ॥" [ परपुरमवेशफलमाह-- क्रमेणैवं परपुरप्रवेशाभ्यासशक्तितः। विमुक्त इव निर्लेपः स्वेच्छया संचरेत् सुधीः ॥ २७३ ॥ स्पष्टः ॥ २७३॥ BHSHEVCHCHCHEHSHINHEICHCHHETRIOTICHYSTERSHETRICTETTE ]॥ २७२ ॥ ॥१०६३ ॥ १ दिन चेति-मु.॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy