________________
॥१०६३॥
KEERTERSNEHENETRIERRELETEHEHETHEHEHCHCHOKHETEVE
"ब्रह्मरन्ध्रेण निर्गत्य प्रविश्याऽपानवर्त्मना । श्रित्वा नाभ्यम्बुजं यायात् हृदम्भोज सुषुम्णया ॥१॥ तत्र तत्प्राणसंचारं निरुध्यान्निजवायुना । यावदेहात्ततो देही गतचेष्टो विनिष्पतेत् ॥२॥ तेन देहे विनिर्मुक्ते प्रादुर्भूतेन्द्रियक्रियः । वर्तेत सर्वकार्येषु स्वदेह इव योगवित् ॥ ३ ॥ दिनाधं वा दिनं वेति क्रीडेत् परपुरे सुधीः ।
अनेन विधिना भूयः प्रविशेदात्मनः पुरम् ॥ ४ ॥" [ परपुरमवेशफलमाह--
क्रमेणैवं परपुरप्रवेशाभ्यासशक्तितः।
विमुक्त इव निर्लेपः स्वेच्छया संचरेत् सुधीः ॥ २७३ ॥ स्पष्टः ॥ २७३॥
BHSHEVCHCHCHEHSHINHEICHCHHETRIOTICHYSTERSHETRICTETTE
]॥ २७२ ॥
॥१०६३ ॥
१ दिन चेति-मु.॥
Jain Education
For Private & Personal use only
www.jainelibrary.org