________________
पञ्चमः
स्वोपक्षवृत्ति विभूषितं
)
प्रकाशः
इति परमार्हतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽ
ध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्री योगशास्त्रे स्वोपझं पञ्चमप्रकाशविवरणम् ॥ ५॥ ग्रन्थ ६४०॥
योगशास्त्रम्
॥२०६४॥
॥१०६४॥
. १०धे द्वादशप्रकाशे श्री०-शां. ॥ २ ०णं समाप्तं । ग्रन्थ ६४० ।-संपू. । ०णं । ग्रं. ७४०-हे. ॥
अत्रेदमवधेयम्-योगशास्त्रे पञ्चमे प्रकाशे प्राणायामादिवर्णने बहवः सन्ति तादृशाः श्लोका यैः शब्दतोऽर्थतो वा समानाः श्लोका दिगम्बराचार्ययोगिश्रीशुभचन्द्ररविचिते ज्ञानार्णवे उपलभ्यन्ते, अतो ज्ञानार्णवे विद्यमानं प्राणायामप्रकरणमत्रोपन्यस्यते । इदं तु ध्येयम्-'सोलापुर'नगरस्थेन जैनसंस्कृतिसंरक्षकसंघेन जीवराजजैनग्रन्थमालायां ( No. 30) इसवीयसन् १९७१ वर्षे प्रकाशिते ज्ञानार्णवे बहूनि पाठान्तराणि अपि प्रदत्तानि । हस्तलिखिताः P इत्यादयः सप्तदश आदर्शाः तत्र संशोधने उपयुक्ताः। तत उपयुक्तैः पाठान्तरैः सह शानर्णवस्य प्राणायामप्रकरणमत्र उध्रियते। किञ्च, योगशास्त्रपञ्चम| प्रकाशस्था ये श्लोकाः शब्दतोऽर्थतो वा समानप्रायाः तेषामङ्कोऽपि आदी उपन्यस्तोऽत्र । यथा १० इत्यस्य योगशास्त्रपञ्चमप्रकाशस्य दशमः श्लोक इत्यर्थः । एवमन्यत्रापि स्वधियाऽभ्यूह्यम् । ज्ञानार्णवस्थाः प्राणायामसम्बन्धिन श्लोकाः इत्थम्
“सुनिर्णीतस्वसिद्धान्तैः प्राणायामः प्रशस्यते। मुनिभिानसिद्धयर्थ स्थैयार्थ चान्तरात्मनः ॥ १३४२ ॥ 1 374 faroffargo LFKXY/ glauffago NSTRII 2 1 10 MNT XY.
विविधाः कालज्ञानोपायाः
HEHCHCHEHCHEHEETERESTEERTHONETELEVCHECRETRIES
Jain Education
For Private & Personal Use Only
www.jainelibrary.org