SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ॥१०६५॥ 5 HHHHHHHHHHHHHHHHHHHHHHHHHHHEHERE अतः साक्षात् स विज्ञेयः पूर्वमेव मनीषिभिः। मनागप्यन्यथा शक्यो न कर्तुं चित्तनिर्जयः ॥ १३४३ ॥ त्रिधा लक्षणभेदेन संस्मृतः पूर्वसूरिभिः। पूरकः कुम्भकश्चैव रेचकस्तदनन्तरम् ।। १३४४ ॥ १. रेचनादुदरव्याधेः कफस्य च परिक्षयः । पुष्टिः पूरकयोगेन व्याधिघातश्च जायते ॥ १३४५ ॥ विकसत्याशु हृत्पद्म ग्रन्थिरन्तर्विभिद्यते । बलस्थैयविवृद्धिश्च कुम्भकाद् भवति स्फुटम् ।। १३४६ ॥ तद्यथा७ द्वादशान्तात् समाकृष्य यः समीरः प्रपूर्यते। स पूरक इति ज्ञेयो वायुविज्ञानकोविदः ॥ १३४७ ।। ७ निरुणद्धि स्थिरीकृत्य श्वसनं नाभिपङ्कजे। कुम्भवन्निर्भरः सोऽयं कुम्भकः परिकीर्तितः ।। १३४८ ।। ६ निःसार्यतेऽतियत्नेन यः कोष्ठाच्छ्वसनः शनैः। स रेचक इति प्राज्ञैः प्रणीतः पवनागमे ॥ १३४९॥ ३७ नाभिकन्दाद्विनिष्क्रान्तं हृत्पद्मोदरमध्यगम् । द्वादशान्ते तु विश्रान्तं तज्ज्ञेयं परमेश्वरम् ॥ १३५०॥ ३८ तस्य चारं गतिं बुद्ध्वा संस्थां चैवात्मनः सदा। चिन्तयेत् कालमायुश्च शुभाशुभफलोदयम् ॥ १३५१ ॥ अत्राभ्यासप्रयत्नेन प्रास्ततन्द्रः प्रतिक्षणम् । कुर्वन् योगी विजानाति यन्त्रनाथस्य चेष्टितम् ॥ १३५२ ।। [उक्तं च श्लोकद्वयम्७ समाकृष्य यदा प्राणधारणं स तु पूरकः। नाभिमध्ये स्थिरीकृत्य रोधनं स तु कुम्भकः ॥१३५३ ।। ६ यत् कोष्ठादतियत्नेन नासाब्रह्मपुराननैः। बहिः प्रक्षेपणं वायोः स रेचक इति स्मृतः ॥ १३५४ ।। ] 1 अथ Y || 2 मनीषिणा L T F Y || 3 चित्तनिग्रहः L T F || 4 स स्मृतः M N T| 5 इदं १३४५-१३४६ श्लोकद्वयं M N विना नास्ति ॥ 6 तद्यथा PM विना नास्ति ॥ 7 यत् PM N TK विना ।। 8 सुविश्रान्तं LSY R॥ 9[ ] एतदन्तर्गतः | पाठः SR विना नास्ति । For Private & Personal Use Only Jain Education 1942 anal | www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy