SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ षष्ठः प्रकाश श्लोकः ७-८ वृत्ति विभूषितं योगशास्त्रम् ॥१०७६ ॥१०७६॥ 5 HOMEHRISHCHEMICHCHEMIRMEREMEHEMEHEREHEHEHCHEMERGREER इन्द्रियैः सह मनो बाह्यविषयेभ्य आकृष्येत्यनेन प्रत्याहारकथनम् । यदुक्तमस्माभिरभिधानचिन्तामणौ-- “प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः”। [ अभिधानचि० श्लो० ८३ ] मनः कुर्वीत निश्चलमिति प्रत्याहारानन्तरोपदिष्टाया धारणाया उपक्रमः ॥ ६॥ धारणास्थानान्येवाह नाभी-हृदय-नासाग्र-भाल-भू-तालु-दृष्टयः। मुखं कर्णौ शिरथेति ध्यानस्थानान्यकीर्तयन् ॥ ७॥ ध्यानस्थानानीति ध्याननिमित्तस्य धारणायाः स्थानानि ॥ ७ ॥ धारणायाः फलमाह एषामेकत्र कुत्रापि स्थाने स्थापयतो मनः। उत्पद्यन्ते स्वसंवित्तेर्बहवः प्रत्ययाः किल ॥ ८॥ प्रत्यया वक्ष्यमाणाः । शेषं स्पष्टम् । HEREHENSHOTEHSHREERRCHESEARCHCHCHEHOREHENSTEIR Jain Education in 1942 nal For Private & Personal Use Only sww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy