SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ॥ १०७५ ।। Jain Education अश्रद्धेयं परपुरे साधायित्वाऽपि संक्रमम् । विज्ञानप्रसक्तस्य मोक्षमार्गो न सिध्यति ॥ 11 स्पष्टौ ॥ २-३ ॥ 66 प्राणायामस्ततः कैश्विदाश्रितो ध्यानसिद्धये " [५/१ ] इति यदुक्तं तत् श्लोकद्वयेन प्रतिक्षिपति-तन्नाप्नोति मनः स्वास्थ्यं प्राणायामैः कदर्थितम् । प्राणस्यायमने पीडा तस्यां स्याच्चित्तविद्रवः ॥ ४॥ पूरणे कुम्भने चैव रेचने च परिश्रमः । चित्तसंक्लेशकरणान्मुक्तेः प्रत्यूहकारणम् ॥ ५ ॥ स्पष्टौ ॥ ४-५ ॥ प्राणायामानन्तरं प्रत्याहारः कैश्चिदुक्तः, स च न दुष्ट इति तमाहइन्द्रियैः सममाकृष्य विषयेभ्यः प्रशान्तधीः । धर्मध्यानकृते तस्मान्मनः कुर्वीत निश्चलम् ॥ ६ ॥ १० विप्लव:- मु. ॥ For Private & Personal Use Only 10 ॥ १०७५ ।। www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy