________________
॥ १०७५ ।।
Jain Education
अश्रद्धेयं परपुरे साधायित्वाऽपि संक्रमम् । विज्ञानप्रसक्तस्य मोक्षमार्गो न सिध्यति ॥ 11
स्पष्टौ ॥ २-३ ॥
66
प्राणायामस्ततः कैश्विदाश्रितो ध्यानसिद्धये " [५/१ ] इति यदुक्तं तत् श्लोकद्वयेन प्रतिक्षिपति-तन्नाप्नोति मनः स्वास्थ्यं प्राणायामैः कदर्थितम् ।
प्राणस्यायमने पीडा तस्यां स्याच्चित्तविद्रवः ॥ ४॥ पूरणे कुम्भने चैव रेचने च परिश्रमः । चित्तसंक्लेशकरणान्मुक्तेः प्रत्यूहकारणम् ॥ ५ ॥
स्पष्टौ ॥ ४-५ ॥
प्राणायामानन्तरं प्रत्याहारः कैश्चिदुक्तः, स च न दुष्ट इति तमाहइन्द्रियैः सममाकृष्य विषयेभ्यः प्रशान्तधीः । धर्मध्यानकृते तस्मान्मनः कुर्वीत निश्चलम् ॥ ६ ॥
१० विप्लव:- मु. ॥
For Private & Personal Use Only
10
॥ १०७५ ।।
www.jainelibrary.org