________________
स्वोपशवृत्तिविभूषितं योगशास्त्रम्
षष्ठःप्रकाशः श्लोकः २ ॥१०७४॥
४ सम्यक् समाधिसिद्धयर्थं प्रत्याहारः प्रशस्यते। प्राणायामेन विक्षिप्तं मनः स्वास्थ्यं न विन्दति ॥ १४५९ ॥
प्रत्याहृतं पुनः स्वस्थं सर्वोपाधिविवर्जितम्। चेतः समत्वमापन्न स्वस्मिन्नेव लयं व्रजेत् ॥ १४६० ॥ वायोः संचारचातुर्यमणिमाद्यङ्गसाधनम्। प्रायः प्रत्यूहबीजं स्यान्मुनेर्मुक्तिमभीप्सतः ॥ १४६१ ॥ किमनेन प्रपञ्चेन स्वसन्देहातहेतुना। सुविचार्यैव तज्ज्ञेयं यन्मुक्त:जमग्रिमम् ॥ १४६२॥ संविग्नस्य प्रशान्तस्य वीतरागस्य योगिनः। वशीकृताक्षवर्गस्य प्राणायामो न शस्यते ॥ १४६४ ॥ प्राणस्यायमने पीडा तस्यां स्यादातसम्भवः । तेन प्रच्याव्यते नूनं शाततत्त्वोऽपि लक्ष्यतः ॥ १४६५ ॥ ५ पूरणे कुम्भने चैव तथा श्वसननिर्गमे। व्यग्रीभवन्ति चेतांसि क्लिश्यमानानि वायुभिः ॥१४६६ ॥
॥२०७४॥
विविधाः कालज्ञानोपायाः
२ नातिरिक्तं फलं सूत्रे प्राणायामात् प्रकीर्तितम्। अतस्तदर्थमस्माभिनातिरिक्तः कृतः श्रमः ॥ १४६७ ॥ निरुध्य करणग्रामं समत्वमवलम्च्य च । ललाटदेशसंलीनं विदध्यान्निश्चलं मनः ॥ १४६८ ॥
अथवा७ नेत्रद्वन्द्वे श्रवणयुगले नासिकाग्रे ललाटे, वक्त्रे नाभौ शिरसि हृदये तालुनि भ्रयुगान्ते।
ध्यानस्थानान्यमलमतिभिः कीर्तितान्यत्र देहे, तेष्वेकस्मिन् विगतविषये चित्तमालम्बनीयम् ॥ १४६९ ॥ स्थानेष्वतेष्वविधान्तं मुनेलक्ष्यं वितन्वतः। उत्पद्यन्ते स्वसंवित्तेबहवो ध्यानप्रत्ययाः ॥ १४७० ॥
इति ज्ञानार्णवे योगप्रदीपाधिकार आचार्यश्री शुभचन्द्रविरचिते प्रत्याहारधारणाप्रकरणम् ॥ 1 प्रत्याहृत्य M N || 2 'र्तजन्मना PSR विना ॥ 3 तत्वोपलक्षित: LST KXY RF विना ।। 4 प्राणस्य निर्गमे । ॥ 55 किञ्च PM मध्ये एव विद्यते॥ 6 अथवा PM Y मध्ये एव विद्यते ॥ 7 स्थानेष्वेतेषु विश्रान्तं M || anal
For Private & Personal Use Only
Jain Education
|www.jainelibrary.org