________________
॥२०७३॥
अथ षष्ठः प्रकाशः
॥ अहं॥ परपुरप्रवेशस्यापारमार्थिक्यमाह--
इह चायं परपुरप्रवेशश्चित्रमात्रकृत् ।
सिध्येन्न वा प्रयासेन कालेन महताऽपि हि ॥ १॥ स्पष्टः ॥ १॥ कुतः?
जित्वाऽपि पवनं नानाकरणैः क्लेशकारणैः।
नाडीप्रचारमायत्तं विधायापि वपुर्गतम् ॥ २॥
१ दृश्यतां पृ० १०७२ पं. ११ ॥ २ज्ञानार्णवे विद्यमाना एतत्सम्बन्धिनः श्लोकाः-- ६ समाकृष्येन्द्रियार्थेभ्यः साक्षं चेतः प्रशान्तधीः। यत्र यत्रेच्छया धत्ते स प्रत्याहार उच्यते ॥ १४५६ ॥ निःसङ्गः संवृतस्वान्तः कूर्मवत् संवृतेन्द्रियः। यमी समत्वमापन्नो ध्यानतन्त्रे स्थिरीभवेत् ॥ १४५७ ॥ किञ्च
गोचरेभ्यो हृषीकाणि तेभ्यश्चित्तमनाकुलम्। पृथक्कृत्य वशी धत्ते ललाटेऽत्यन्तनिश्चलम् ॥ १४५८ ॥ 1 साक्षात् F K॥ 2 धत्ते तत्र तत्र स्थिरीभवेत् M | धत्ते प्रत्याहारः स कीर्तितः N || 3 किञ्च PM मध्य एवास्ति ।।
॥१०७३॥
Jain Education
For Private & Personal Use Only
www.jainelibrary.org