SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ॥२०७३॥ अथ षष्ठः प्रकाशः ॥ अहं॥ परपुरप्रवेशस्यापारमार्थिक्यमाह-- इह चायं परपुरप्रवेशश्चित्रमात्रकृत् । सिध्येन्न वा प्रयासेन कालेन महताऽपि हि ॥ १॥ स्पष्टः ॥ १॥ कुतः? जित्वाऽपि पवनं नानाकरणैः क्लेशकारणैः। नाडीप्रचारमायत्तं विधायापि वपुर्गतम् ॥ २॥ १ दृश्यतां पृ० १०७२ पं. ११ ॥ २ज्ञानार्णवे विद्यमाना एतत्सम्बन्धिनः श्लोकाः-- ६ समाकृष्येन्द्रियार्थेभ्यः साक्षं चेतः प्रशान्तधीः। यत्र यत्रेच्छया धत्ते स प्रत्याहार उच्यते ॥ १४५६ ॥ निःसङ्गः संवृतस्वान्तः कूर्मवत् संवृतेन्द्रियः। यमी समत्वमापन्नो ध्यानतन्त्रे स्थिरीभवेत् ॥ १४५७ ॥ किञ्च गोचरेभ्यो हृषीकाणि तेभ्यश्चित्तमनाकुलम्। पृथक्कृत्य वशी धत्ते ललाटेऽत्यन्तनिश्चलम् ॥ १४५८ ॥ 1 साक्षात् F K॥ 2 धत्ते तत्र तत्र स्थिरीभवेत् M | धत्ते प्रत्याहारः स कीर्तितः N || 3 किञ्च PM मध्य एवास्ति ।। ॥१०७३॥ Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy