________________
तथा
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
प्रकाशः श्लोकाः २०३ -२०४-२०५ | ॥१०४२॥
॥ १०४२॥
लग्नस्थश्थेच्छशी सौरिदिशो नवमः कुजः । __ अष्टमोऽर्कस्तदा मृत्युः स्याचेन्न बलवान् गुरुः ॥ २०३ ॥ स्पष्टः ॥ २०३ ॥ तथा--
रविः षष्ठः तृतीयो वा शशी च दशमस्थितः ।
यदा भवति मृत्युः स्यात् तृतीये दिवसे तदा ॥ २०४ ॥ स्पष्टः ॥ २०४॥ तथा--
पापग्रहाश्चेदुदयात् तुर्ये वा द्वादशेऽथवा ।
दिशन्ति तद्विदो मृत्यु तृतीयदिवसे तदा ॥ २०५॥ स्पष्टः ।। २०५॥ १ स्पष्टः । तथा-नास्ति मु.।। २ तृतीये दिवसे-मुः ॥ ३ स्पष्टौ-मु.॥
विविधाः कालझानोपायाः
Jain Education
For Private & Personal Use Only
www.jainelibrary.org