SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ तथा स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् प्रकाशः श्लोकाः २०३ -२०४-२०५ | ॥१०४२॥ ॥ १०४२॥ लग्नस्थश्थेच्छशी सौरिदिशो नवमः कुजः । __ अष्टमोऽर्कस्तदा मृत्युः स्याचेन्न बलवान् गुरुः ॥ २०३ ॥ स्पष्टः ॥ २०३ ॥ तथा-- रविः षष्ठः तृतीयो वा शशी च दशमस्थितः । यदा भवति मृत्युः स्यात् तृतीये दिवसे तदा ॥ २०४ ॥ स्पष्टः ॥ २०४॥ तथा-- पापग्रहाश्चेदुदयात् तुर्ये वा द्वादशेऽथवा । दिशन्ति तद्विदो मृत्यु तृतीयदिवसे तदा ॥ २०५॥ स्पष्टः ।। २०५॥ १ स्पष्टः । तथा-नास्ति मु.।। २ तृतीये दिवसे-मुः ॥ ३ स्पष्टौ-मु.॥ विविधाः कालझानोपायाः Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy