SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ॥१०४१॥ अथ पृच्छालग्नानुसारेण कालज्ञानमाह पृच्छायामथ लग्ना-ऽस्त-चतुर्थ-दशमस्थिताः। ग्रहाः क्रूराः शशी पष्ठाष्टमश्चेत् स्यात् तदा मृतिः ॥ २०१॥ पृच्छायां प्रश्ने सति लग्ने तत्काललग्ने, अस्ते लग्नात् सप्तमे, चतुर्थे, दशमे वा स्थाने स्थिताः क्रूरग्रहाश्चेत् , चन्द्रस्तु षष्ठोऽष्टमो वा यदि स्यात् तदा मृत्युः ॥ २०१॥ तथा--- पृच्छायाः समये लग्नाधिपतिर्भवति ग्रहः । यदिवाऽस्तमितो मृत्युः सज्जस्यापि तदा भवेत् ॥ २०२ ॥ लग्नाधिपतयो मेषादिषु राशिषु-- " कुज-शुक्र-ज्ञेन्द्वर्क-ज्ञ-शुक्र-कुज-जीव-सौरि-शनि-गुरवः । भेशा नवांशकानाम् अंज-मकर-तुला-कुलीराद्याः ॥ १॥" [ इति शास्त्रादवगन्तव्याः ।। २०२॥ १ सर्वासु शां. खं. संपू. हे. तालपत्रप्रतिषु "अज-मकर-तुला-कुलीराद्याः॥” इति पाठो नास्ति । “मेशा नवांशकानामिति शास्त्रादवगन्तव्याः" इत्येव पाठो दृश्यते । अतः संपूर्णोऽयं श्लोकः मु९ अनुसारेणैवात्रोपन्यस्तः ।। BHOMEMERICHEHEHEREHENSIBIGIRICISEMEHEKSHISHEKSHCHHEHEN ॥१०४१॥ Jain Education www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy