________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
पञ्चमः प्रकाशः श्लोकाः १९७-१९८ १९९-२०० ॥१०४०॥
॥१०४०॥
अथ शनैश्चरपुरुषेण कालज्ञानं श्लोकचतुष्टयेनाह
शनिः स्याद्यत्र नक्षत्रे तद्दातव्यं मुखे ततः । चत्वारि दक्षिणे पाणौ त्रीणि त्रीणि च पादयोः ॥ १९७ ॥ चत्वारि वामहस्ते तु क्रमशः पञ्च वक्षसि । त्रीणि शीर्षे दृशोढे द्वे गुह्य एवं शनौ नरे ॥ १९८ ॥ निमित्तसमये तत्र पतितं स्थापनाक्रमात् । जन्मक्षं नामऋक्षं वा गुह्यदेशे भवेद्यदि ॥ १९९ ॥ दृष्टं श्लिष्टं ग्रहै?ष्टैः सौम्यैरप्रेक्षितायुतम् ।
सज्जस्यापि तदा मृत्युः का कथा रोगिणः पुनः ॥ २० ॥ स्पष्टाः । नवरं दृष्टमिति
"दशमतृतीये नवपञ्चमे चतुर्थाष्टमे कलत्रे च ।
पश्यन्ति पादवृद्धया फलं तथैव प्रयच्छन्ति ॥ १॥" [ इत्यनेन क्रमेण ग्रहदर्शनं वाच्यम् । श्लिष्टं यदि तत्रैव क्रूरग्रहो भवेत। तद्विपर्ययेण सौम्यग्रहैरदृष्टास्पृष्टम् ।।१९७-२००॥
१ एकं-मु.॥ २ दशमे-हे. संपू. खं. ।।
कविविधाः
कालज्ञानो पायाः
Jain Educatio
n
al
For Private & Personal Use Only
www.jainelibrary.org