SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् पञ्चमः प्रकाशः श्लोकाः १९७-१९८ १९९-२०० ॥१०४०॥ ॥१०४०॥ अथ शनैश्चरपुरुषेण कालज्ञानं श्लोकचतुष्टयेनाह शनिः स्याद्यत्र नक्षत्रे तद्दातव्यं मुखे ततः । चत्वारि दक्षिणे पाणौ त्रीणि त्रीणि च पादयोः ॥ १९७ ॥ चत्वारि वामहस्ते तु क्रमशः पञ्च वक्षसि । त्रीणि शीर्षे दृशोढे द्वे गुह्य एवं शनौ नरे ॥ १९८ ॥ निमित्तसमये तत्र पतितं स्थापनाक्रमात् । जन्मक्षं नामऋक्षं वा गुह्यदेशे भवेद्यदि ॥ १९९ ॥ दृष्टं श्लिष्टं ग्रहै?ष्टैः सौम्यैरप्रेक्षितायुतम् । सज्जस्यापि तदा मृत्युः का कथा रोगिणः पुनः ॥ २० ॥ स्पष्टाः । नवरं दृष्टमिति "दशमतृतीये नवपञ्चमे चतुर्थाष्टमे कलत्रे च । पश्यन्ति पादवृद्धया फलं तथैव प्रयच्छन्ति ॥ १॥" [ इत्यनेन क्रमेण ग्रहदर्शनं वाच्यम् । श्लिष्टं यदि तत्रैव क्रूरग्रहो भवेत। तद्विपर्ययेण सौम्यग्रहैरदृष्टास्पृष्टम् ।।१९७-२००॥ १ एकं-मु.॥ २ दशमे-हे. संपू. खं. ।। कविविधाः कालज्ञानो पायाः Jain Educatio n al For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy