________________
।। १०३९ ॥
Jain Education
यथैष भवनस्तंम्भस्तेथयद्भिरयं दिनैः । पक्षैर्मासैरथो वर्षेर्भक्ष्यते यदिवा न वा ॥ ९९२ ॥ मनोहरतरश्चासीत् किन्त्वयं लघु भक्ष्यते । अर्थान्तरापदेश्या स्यादेवमादिरुपश्रुतिः ॥ १९३ ॥ एषा स्त्री पुरुषो वाऽसौ स्थानादस्मान्न यास्यति । दास्यामो न वयं गन्तुं गन्तुकामो न चाप्ययम् ॥ १९४ ॥ विद्यते गन्तुकामोऽयमहं च प्रेषणोत्सुकः । तेन यास्यत्यसौ शीघ्रं स्यात् सरूपेत्युपश्रुतिः ॥ १९५ ॥ कर्णोद्घाटनसंजातोपश्रुत्यर्तरमानतः ।
कुशलाः कालमासन्नमनासन्नं च जानते ॥ १९६ ॥
स्पष्टाः ।। १८८ - १९६ ॥
१ ० स्तम्भः पञ्चषभिरयं मु. ॥ २ वाप्ययम्-शां ॥ ३०मात्मनः- मु. ॥
For Private & Personal Use Only
-
10
।। १०३९ ॥
www.jainelibrary.org