SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् पञ्चमः प्रकाशः श्लोकाः १८८-९८९ १९०-१९१ ॥ १०३८॥ ॥१०३८॥ WEETERMEHETRIOTECTRETRESHERMEREHETECHEHREHICH अथ नवभिः श्लोकैरुपश्रुत्या कालज्ञानमाह अथवोपश्रुतेर्विद्याद् विद्वान् कालस्य निर्णयम् । प्रशस्ते दिवसे स्वप्नकाले शस्तां दिशं श्रितः ॥ १८८ ॥ पूत्वा पञ्चनमस्कृत्याऽऽचार्यमन्त्रेण वा श्रुती। गेहाच्छन्नश्रुतिर्गच्छेच्छिल्पिचत्वरभूमिषु ॥ १८९ ॥ चन्दनेनार्चयित्वा मां क्षिप्त्वा गन्धाक्षतादि चं। सावधानस्ततस्तत्रोपश्रुतेः शृणुयाद् ध्वनिम् ॥ १९० ॥ अर्थान्तरापदेश्यश्च सरूपश्चेति स द्विधा । विमर्शगम्यस्तत्राद्यः स्फुटोक्तार्थोऽपरः पुनः ॥ १९१ ॥ SHEHEREHEROIMHEIROMCHHHHHHHHHHHHHHHSHBHEHENSI विविधाः कालज्ञानोपायाः १०र्विन्द्यात्-मु.॥ २ वा-शां.॥ ३ ०श्रुते-शां.॥ Jain Education For Private & Personal use only | www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy