________________
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
पञ्चमः प्रकाशः श्लोकाः १८८-९८९ १९०-१९१ ॥ १०३८॥
॥१०३८॥
WEETERMEHETRIOTECTRETRESHERMEREHETECHEHREHICH
अथ नवभिः श्लोकैरुपश्रुत्या कालज्ञानमाह
अथवोपश्रुतेर्विद्याद् विद्वान् कालस्य निर्णयम् । प्रशस्ते दिवसे स्वप्नकाले शस्तां दिशं श्रितः ॥ १८८ ॥ पूत्वा पञ्चनमस्कृत्याऽऽचार्यमन्त्रेण वा श्रुती। गेहाच्छन्नश्रुतिर्गच्छेच्छिल्पिचत्वरभूमिषु ॥ १८९ ॥ चन्दनेनार्चयित्वा मां क्षिप्त्वा गन्धाक्षतादि चं। सावधानस्ततस्तत्रोपश्रुतेः शृणुयाद् ध्वनिम् ॥ १९० ॥ अर्थान्तरापदेश्यश्च सरूपश्चेति स द्विधा । विमर्शगम्यस्तत्राद्यः स्फुटोक्तार्थोऽपरः पुनः ॥ १९१ ॥
SHEHEREHEROIMHEIROMCHHHHHHHHHHHHHHHSHBHEHENSI
विविधाः कालज्ञानोपायाः
१०र्विन्द्यात्-मु.॥
२ वा-शां.॥
३ ०श्रुते-शां.॥
Jain Education
For Private & Personal use only
| www.jainelibrary.org