SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ॥१०३७॥ HEREHEARCHESHEMSHESHISHEIGHEIGHEMEHEREHETEHSHETHEHERE शेते निमित्तकाले चेत् श्वा संकोच्याऽखिलं वपुः । धूत्वा कर्णों वलित्वाऽङ्गं धूनोत्यथ ततो मृतिः ॥ १८४ ॥ यदि व्यात्तमुखो लालां मुञ्चन् संकोचितेक्षणः । अङ्गं संकोच्य शेते श्वा तदा मृत्युन संशयः ॥ १८५॥ स्पष्टाः ॥ १८३-१८५ ॥ काकशकुनानि श्लोकद्वयेनाह-- यद्यातुरगृहस्योर्ध्वं काकपंक्षिगणो मिलन् । त्रिसन्ध्यं दृश्यते नूनं तदा मृत्युरुपस्थितः ॥ १८६ ॥ महानसेऽथवा शय्यागारे काकाः क्षिपन्ति चेत् । चर्माऽस्थि रज्जु केशान् वा तदाऽऽसन्नैव पञ्चता ॥ १८७॥ स्पष्टौ ॥ १८६-१८७ ॥ TRENDMCHEMEHCHEIRCTCHCHEHCHCHEHCHEHEREHEREHENSTRIEHEN ॥१०३७ ॥ १ यदातुर०-खं ॥ २०पक्षगणो-शां. ॥ ३ महानसे तथा-मु.॥ For Private & Personal Use Only Jain Education www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy