________________
॥१०३७॥
HEREHEARCHESHEMSHESHISHEIGHEIGHEMEHEREHETEHSHETHEHERE
शेते निमित्तकाले चेत् श्वा संकोच्याऽखिलं वपुः । धूत्वा कर्णों वलित्वाऽङ्गं धूनोत्यथ ततो मृतिः ॥ १८४ ॥ यदि व्यात्तमुखो लालां मुञ्चन् संकोचितेक्षणः ।
अङ्गं संकोच्य शेते श्वा तदा मृत्युन संशयः ॥ १८५॥ स्पष्टाः ॥ १८३-१८५ ॥ काकशकुनानि श्लोकद्वयेनाह--
यद्यातुरगृहस्योर्ध्वं काकपंक्षिगणो मिलन् । त्रिसन्ध्यं दृश्यते नूनं तदा मृत्युरुपस्थितः ॥ १८६ ॥ महानसेऽथवा शय्यागारे काकाः क्षिपन्ति चेत् ।
चर्माऽस्थि रज्जु केशान् वा तदाऽऽसन्नैव पञ्चता ॥ १८७॥ स्पष्टौ ॥ १८६-१८७ ॥
TRENDMCHEMEHCHEIRCTCHCHEHCHCHEHCHEHEREHEREHENSTRIEHEN
॥१०३७ ॥
१ यदातुर०-खं ॥ २०पक्षगणो-शां. ॥ ३ महानसे तथा-मु.॥
For Private & Personal Use Only
Jain Education
www.jainelibrary.org