________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥ १०३६ ॥
Jain Education
anal
उपानद्-वाहन-च्छत्र-शस्त्र च्छाया-ऽङ्ग-कुन्तलान् । चञ्च्वा चुम्बेद्यदा काकस्तदाऽऽन्नैव पञ्चता ॥ १८० ॥ अश्रुपूर्णदृशो गावो गाढं पादैर्वसुन्धराम् । खनन्ति चेत्तदानीं स्याद् रोगो मृत्युश्च तत्प्रभोः ॥ १८१ ॥
स्पष्टाः ॥ १७७ - १८१ ॥ प्रकारान्तरेण प्रस्तौति-
१ ०दिने - शां. ॥
अनातुरकृते ह्येतच्छकुनं परिकीर्तितम् । अधुनाऽऽतुरमुद्दिश्य शकुनं परिकीर्त्यते ॥ १८२ ॥
स्पष्टः ।। १८२ ।।
आतुरशकुनेषु श्रगतशकुनानि त्रिभिः श्लोकैराह --
दक्षिणस्यां वलित्वा चेत् वा गुदं लेढयुरोऽथवा । लाङ्गूलं वा तदा मृत्युरेक-द्वि-त्रिदिनैः क्रमात् ॥ १८३ ॥
For Private & Personal Use Only
lalaaae
पश्ञ्चमः
प्रकाशः
श्लोकाः १८०-१८१
१८२-१८३
॥ १०३६ ॥
5
10
www.jainelibrary.org