SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ १०३६ ॥ Jain Education anal उपानद्-वाहन-च्छत्र-शस्त्र च्छाया-ऽङ्ग-कुन्तलान् । चञ्च्वा चुम्बेद्यदा काकस्तदाऽऽन्नैव पञ्चता ॥ १८० ॥ अश्रुपूर्णदृशो गावो गाढं पादैर्वसुन्धराम् । खनन्ति चेत्तदानीं स्याद् रोगो मृत्युश्च तत्प्रभोः ॥ १८१ ॥ स्पष्टाः ॥ १७७ - १८१ ॥ प्रकारान्तरेण प्रस्तौति- १ ०दिने - शां. ॥ अनातुरकृते ह्येतच्छकुनं परिकीर्तितम् । अधुनाऽऽतुरमुद्दिश्य शकुनं परिकीर्त्यते ॥ १८२ ॥ स्पष्टः ।। १८२ ।। आतुरशकुनेषु श्रगतशकुनानि त्रिभिः श्लोकैराह -- दक्षिणस्यां वलित्वा चेत् वा गुदं लेढयुरोऽथवा । लाङ्गूलं वा तदा मृत्युरेक-द्वि-त्रिदिनैः क्रमात् ॥ १८३ ॥ For Private & Personal Use Only lalaaae पश्ञ्चमः प्रकाशः श्लोकाः १८०-१८१ १८२-१८३ ॥ १०३६ ॥ 5 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy