SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ॥१०३५॥ सत्साधकगुणाकृष्टा स्वयमेवाथ देवता। त्रिकालविषयं ब्रूते निर्णयं गतसंशयम् ॥ १७६ ॥ स्पष्टाः ॥ १७३-१७६ ।। शकुनद्वारेण पञ्चभिः श्लोकैः कालज्ञानमाह-- अथवा शकुनाद् विद्यात् सन्जो वा यदिवाऽऽतुरः । स्वतो वा परतो वाऽपि गृहे वा यदिवा बहिः ॥ १७७ ॥ अहि-वृश्चिक-कृम्याखु-गृहगोधा-पिपीलिकाः। यूका-मत्कुण-लूताश्च वल्मीकोऽथोपदेहिकाः ॥ १७८ ॥ कीटिका घृतवर्णाश्च भ्रमर्यश्च यदाधिकाः। उद्वेग-कलह-व्याधि-मरणानि तदाऽऽदिशेत् ॥ १७९ ॥ १ अथ शकुन-मु.॥ २ विन्द्यात्-मु. शां. खं.॥ HEHEHREVERICISMISHRISHMIRIGIRISHANCHEMERICHEHREMEHEL ॥१०३५॥ in Education Gional For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy