________________
॥१०३५॥
सत्साधकगुणाकृष्टा स्वयमेवाथ देवता।
त्रिकालविषयं ब्रूते निर्णयं गतसंशयम् ॥ १७६ ॥ स्पष्टाः ॥ १७३-१७६ ।। शकुनद्वारेण पञ्चभिः श्लोकैः कालज्ञानमाह--
अथवा शकुनाद् विद्यात् सन्जो वा यदिवाऽऽतुरः । स्वतो वा परतो वाऽपि गृहे वा यदिवा बहिः ॥ १७७ ॥ अहि-वृश्चिक-कृम्याखु-गृहगोधा-पिपीलिकाः। यूका-मत्कुण-लूताश्च वल्मीकोऽथोपदेहिकाः ॥ १७८ ॥ कीटिका घृतवर्णाश्च भ्रमर्यश्च यदाधिकाः।
उद्वेग-कलह-व्याधि-मरणानि तदाऽऽदिशेत् ॥ १७९ ॥ १ अथ शकुन-मु.॥ २ विन्द्यात्-मु. शां. खं.॥
HEHEHREVERICISMISHRISHMIRIGIRISHANCHEMERICHEHREMEHEL
॥१०३५॥
in Education
Gional
For Private & Personal Use Only
www.jainelibrary.org