________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥। १०३४ ।।
Jain Education
अदर्शने पादयो विदेशगमनं भवेत् । अदृश्यमाने सर्वाङ्गे सद्यो मरणमादिशेत् ॥ १७२ ॥
स्पेष्टाः ।। १६८ - १७२ ।।
प्रकारान्तरेण कालज्ञानमाह-
विद्यया दर्पणा - Sङ्गुष्ठ-कुड्या -ऽसिष्ववतारिता । विधिना देवता पृष्टा ब्रूते कालस्य निर्णयम् ॥ १७३ ॥ सूर्येन्दुग्रहणे विद्यों नरवीरे ठठेत्यसौ ।
साध्या दशसहख्याष्टोत्तरया जपकर्मतः ॥ १७४ ॥ अष्टोत्तरसहस्रस्य जॅपात् कार्यक्षणे पुनः ।
देवता लीयतेऽस्यादौ ततः कन्याऽऽह निर्णयम् ॥ १७५ ॥
१ स्पष्टाः - नास्ति शां. ॥ २ विद्या - शां. खं. संपू. ।। " ओमाङ्गि ११२२१८ | अवर्णस्य ओमि आङादेशे च परे लुग्भवति - इति सिद्धमवृहद्वत्तौ ॥ ३ नरवीरे दवेत्यसौ-संपू, । नरवीर ठवेत्यसौ-मु. ॥ ४ दशसहस्राष्टो०- संपू.। दशसहरु यौ०- शां. । ५. जापात्- मु. शां. ॥
tional
For Private & Personal Use Only
31
deeeeee
पञ्चमः
प्रकाशः
लोकाः १७२-१७३ १७४-१७५
॥ १०३४ ॥
5
विविधाः
कालज्ञानो
पायाः
10
www.jainelibrary.org