SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥। १०३४ ।। Jain Education अदर्शने पादयो विदेशगमनं भवेत् । अदृश्यमाने सर्वाङ्गे सद्यो मरणमादिशेत् ॥ १७२ ॥ स्पेष्टाः ।। १६८ - १७२ ।। प्रकारान्तरेण कालज्ञानमाह- विद्यया दर्पणा - Sङ्गुष्ठ-कुड्या -ऽसिष्ववतारिता । विधिना देवता पृष्टा ब्रूते कालस्य निर्णयम् ॥ १७३ ॥ सूर्येन्दुग्रहणे विद्यों नरवीरे ठठेत्यसौ । साध्या दशसहख्याष्टोत्तरया जपकर्मतः ॥ १७४ ॥ अष्टोत्तरसहस्रस्य जॅपात् कार्यक्षणे पुनः । देवता लीयतेऽस्यादौ ततः कन्याऽऽह निर्णयम् ॥ १७५ ॥ १ स्पष्टाः - नास्ति शां. ॥ २ विद्या - शां. खं. संपू. ।। " ओमाङ्गि ११२२१८ | अवर्णस्य ओमि आङादेशे च परे लुग्भवति - इति सिद्धमवृहद्वत्तौ ॥ ३ नरवीरे दवेत्यसौ-संपू, । नरवीर ठवेत्यसौ-मु. ॥ ४ दशसहस्राष्टो०- संपू.। दशसहरु यौ०- शां. । ५. जापात्- मु. शां. ॥ tional For Private & Personal Use Only 31 deeeeee पञ्चमः प्रकाशः लोकाः १७२-१७३ १७४-१७५ ॥ १०३४ ॥ 5 विविधाः कालज्ञानो पायाः 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy