SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ॥ १०४३ ॥ Jain Educatio तथा- ational उदये पञ्चमे वाऽपि यदि पापग्रहो भवेत् । अष्टभिर्दशभिर्वा स्याद्दिवसैः पञ्चता तदा ॥ २०६ ॥ स्पष्टः ।। २०६ ।। तथा- धनुर्मिथुनयोः सप्तमयोर्यद्यशुभा ग्रहाः । तदा व्याधितिर्वा स्याज्ज्योतिषाद्वेति निर्णयः ॥ २०७ ॥ स्पष्टः ॥ २०७ ॥ यन्त्रद्वारेण कालज्ञानमष्टभिः श्लोकैराह- अन्तस्थाधिकृतप्राणिनाम-प्रणवगर्भितम् । कोणस्थरेफमाग्नेयपुरं ज्वालाशताकुलम् || २०८ ॥ १० मृत्यु- संपू. २ स्याज्ज्योतिषादिति-संपू. । स्याज्ज्योतिषाद्येति हे. । स्याज्ज्योतिषामिति मु. ॥ ३ स्पष्टः - नास्ति शां. खं. हे ॥ ४ अन्तःस्था०-खं । " व्यत्यये लुग् वा । १२३२५६ । शिटः परोऽघोष इति व्यत्ययः तस्मिन् सति पदान्ते वर्तमानस्य रेफस्य लुग्वा भवति ” इति सिद्धमवृहद्वृत्तौ || For Private & Personal Use Only 10 ।। १०४३ ।। www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy