________________
॥ १०४३ ॥
Jain Educatio
तथा-
ational
उदये पञ्चमे वाऽपि यदि पापग्रहो भवेत् । अष्टभिर्दशभिर्वा स्याद्दिवसैः पञ्चता तदा ॥ २०६ ॥
स्पष्टः ।। २०६ ।।
तथा-
धनुर्मिथुनयोः सप्तमयोर्यद्यशुभा ग्रहाः ।
तदा व्याधितिर्वा स्याज्ज्योतिषाद्वेति निर्णयः ॥ २०७ ॥
स्पष्टः ॥ २०७ ॥
यन्त्रद्वारेण कालज्ञानमष्टभिः श्लोकैराह-
अन्तस्थाधिकृतप्राणिनाम-प्रणवगर्भितम् । कोणस्थरेफमाग्नेयपुरं ज्वालाशताकुलम् || २०८ ॥
१० मृत्यु- संपू. २ स्याज्ज्योतिषादिति-संपू. । स्याज्ज्योतिषाद्येति हे. । स्याज्ज्योतिषामिति मु. ॥ ३ स्पष्टः - नास्ति शां. खं. हे ॥ ४ अन्तःस्था०-खं । " व्यत्यये लुग् वा । १२३२५६ । शिटः परोऽघोष इति व्यत्ययः तस्मिन् सति पदान्ते वर्तमानस्य रेफस्य लुग्वा भवति ” इति सिद्धमवृहद्वृत्तौ ||
For Private & Personal Use Only
10
।। १०४३ ।।
www.jainelibrary.org