________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
पञ्चमः प्रकाशः श्लोकाः२०९ -२१०-२११ -२१२-२१३ ॥१०४४॥
॥१०४४॥
सानुस्वारैरकाराद्यैः षट्स्वरैः पार्श्वतो वृतम् । खस्तिकाङ्कवहिःकोणं स्वाक्षरान्तः प्रतिष्ठितम् ॥ २०९ ॥ चतुःपार्श्वस्थगुरुयं यन्त्रं वायुपुरावृतम् । कल्पयित्वा परिन्यस्येत् पाद-हृच्छीर्ष-सन्धिषु ॥ २१० ॥ सूर्योदयक्षणे सूर्य पृष्ठे कृत्वा ततः सुधीः । स्व-परायुर्विनिश्चेतुं निजच्छायां विलोकयेत् ॥ २११ ॥ पूर्णां छायां यदीक्षेत तदाऽऽवर्षं न पञ्चता । कर्णाभावे तु पञ्चत्वं वर्षेञदशभिर्भवेत् ॥ २१२ ॥ हस्ता-ऽङ्गलि-स्कन्ध केश-पार्श्वनासाक्षये क्रमात् ।
दशा-ऽष्ट-सप्त पञ्च-त्र्येकवर्मरणं दिशेत् ॥ २१३॥ १ तदा वर्षेण पञ्चता-शां. ॥ २ हस्ताङ्गुली०-संपू. ॥
TOREHENSIGHBHEECHEHEKSHERSHISHEKSHESHREEMETERE
विविधाः कालज्ञानो
पायाः
Jain Education
tional
For Private & Personal Use Only
www.jainelibrary.org