________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥ ११७४ ॥
Jain Education Inte
तदनन्तरं समुत्सन्नक्रियमाविर्भवेदयोगस्य । अस्यान्ते क्षीयन्ते त्वघातिकर्माणि चत्वारि ॥ ५६ ॥
ततश्व-
स्पेष्टः ॥ ५६ ॥
लघुवर्णपञ्चकोद्गिरणतुल्यकालामवाप्य शैलेशीम् । क्षपयति युगपत् परितो वेद्यायुर्नामगोत्राणि ॥ ५७ ॥
"
लघुवर्णपञ्चकम् अ इ उ ऋ ऌ लक्षणम्, तस्योद्गिरणमुच्चारणम् तेन तुल्यः कालो यस्याः । शैलेशो मेरुस्तस्येयं शैलेशी, तद्वत् स्थिरावस्थेत्यर्थः, तामवाप्य । युगपदेककालं परितः सामस्त्येन क्षपयति वेदनीयाऽऽयुर्नाम - गोत्र लक्षणानि कर्माणि ।। ५७ ।।
१ स्पष्टाः संपू. ॥ २ " लघुपञ्चाक्षरोच्चारकालं स्थित्वा ततः परम् । स स्वभावाद् व्रजत्यूर्ध्वं शुद्धात्मा वीतबन्धनः || २२०२ ।। " इति ज्ञानार्णवे ॥
भगवता उमास्वातिना विरचितायां प्रशमरतौ शब्दतोऽर्थतो वा समानप्रायाः केचिच्छ्रलोका उपलभ्यन्ते तेऽत्रोपन्यस्यन्ते । प्रथमोऽङ्को योगशास्त्रैकादशप्रकाशस्य, अन्त्यस्तु प्रशमरतेः । तुला
५७ “ ईषद्धस्वाक्षरपञ्चकोद्गिरणमात्र तुल्यकालीयाम् । संयमवीर्याप्तबलः शैलेशीमेति गतलेश्यः ॥ २८४ ॥.............. ....... क्षपयति युगपत् कृत्स्नं वेद्यायुर्नामगोत्रगणम् ॥ २८६ ॥
For Private & Personal Use Only
एकादशः
प्रकाशः
श्लोकौ
५६-५७
॥ ११७४ ॥
5
शुक्लध्यानवर्णनम्
10
www.jainelibrary.org