SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ ११७४ ॥ Jain Education Inte तदनन्तरं समुत्सन्नक्रियमाविर्भवेदयोगस्य । अस्यान्ते क्षीयन्ते त्वघातिकर्माणि चत्वारि ॥ ५६ ॥ ततश्व- स्पेष्टः ॥ ५६ ॥ लघुवर्णपञ्चकोद्गिरणतुल्यकालामवाप्य शैलेशीम् । क्षपयति युगपत् परितो वेद्यायुर्नामगोत्राणि ॥ ५७ ॥ " लघुवर्णपञ्चकम् अ इ उ ऋ ऌ लक्षणम्, तस्योद्गिरणमुच्चारणम् तेन तुल्यः कालो यस्याः । शैलेशो मेरुस्तस्येयं शैलेशी, तद्वत् स्थिरावस्थेत्यर्थः, तामवाप्य । युगपदेककालं परितः सामस्त्येन क्षपयति वेदनीयाऽऽयुर्नाम - गोत्र लक्षणानि कर्माणि ।। ५७ ।। १ स्पष्टाः संपू. ॥ २ " लघुपञ्चाक्षरोच्चारकालं स्थित्वा ततः परम् । स स्वभावाद् व्रजत्यूर्ध्वं शुद्धात्मा वीतबन्धनः || २२०२ ।। " इति ज्ञानार्णवे ॥ भगवता उमास्वातिना विरचितायां प्रशमरतौ शब्दतोऽर्थतो वा समानप्रायाः केचिच्छ्रलोका उपलभ्यन्ते तेऽत्रोपन्यस्यन्ते । प्रथमोऽङ्को योगशास्त्रैकादशप्रकाशस्य, अन्त्यस्तु प्रशमरतेः । तुला ५७ “ ईषद्धस्वाक्षरपञ्चकोद्गिरणमात्र तुल्यकालीयाम् । संयमवीर्याप्तबलः शैलेशीमेति गतलेश्यः ॥ २८४ ॥.............. ....... क्षपयति युगपत् कृत्स्नं वेद्यायुर्नामगोत्रगणम् ॥ २८६ ॥ For Private & Personal Use Only एकादशः प्रकाशः श्लोकौ ५६-५७ ॥ ११७४ ॥ 5 शुक्लध्यानवर्णनम् 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy