________________
स्वोपश
वृत्तिविभूषितं योगशास्त्रम्
द्वादशः प्रकाशः श्लोकः ५५
श्री चौलुक्यक्षितिपतिकृतप्रार्थनाप्रेरितोऽहं, तत्त्वज्ञानामृतजलनिधेर्योगशास्त्रस्य वृत्तिम् । म्वोपज्ञस्य व्यरचयमिमां तावदेषा च नन्या-द्यावज्जैनप्रवचनवती भूर्भुवःस्वस्त्रयीयम् ॥ १॥ सप्रापि योगशास्त्रात् तद्विवृतेश्चापि यन्मया सुकृतम् । तेन जिनबोधिलाभप्रणयी भव्यो जनो भवतात् ॥२॥
इति पॅरमार्हतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽ
ध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्री योगशास्त्रे स्वोपज्ञं द्वादशप्रकाशविवरणम् ॥ १२ ॥ ॥ संपूर्ण च योगशास्त्रविवरणमिति ॥
॥ १२०४ ।।
॥१२०४॥
१ प्रार्थनाप्रार्थितोऽहं-संपू.॥ २ विरचय-संपू.॥ ३ तद्वत्ते-संपू. ॥ ४ इति श्रीपरमा-मु. शां.॥ ५ रणं समाप्तं ॥ छ ॥ ग्रंथ १३५ ॥ संपूर्ण योगशास्त्रविवरणमिति ॥ अष्टप्रकाशेषु ग्रन्थानम् १३०० ।। एवं द्वादशप्रकाशविवरणम् । मंगलं महाश्रीः। शुभं भवतु लेखक-पाठकयोः ॥ शिवमस्तु ॥ संवत् १२७४ वर्षे मार्गवदि ८ गुरावद्येह प्रह्लादनपुरे।-संपू० ॥
रणं समाप्तं ॥ ग्रंथानं १३५ ।। संपूर्ण च योगशास्त्रविवरणमिति ।। अष्टप्रकाशेषु ग्रंथ १३९४ मंगलं महाश्रीः ।। प्रथमप्रकाशे ग्रंथ १९०० द्वितीयप्रकाशे ३३०० तृतीये ग्रंथ ३८०० चतुर्थे ग्रंथ २००० पंचमे ७३० षष्ठे १८ सप्तमे ३९ अष्टमे १४७ नवमे २१ दशमे ८४ एकादशमे २१० द्वादशमे १३५ एवं सर्वाग्रेण ग्रंथानं १२३९४ शुभं भवतु लेखकपाठकयोः ॥ यादृशं दृ; पुस्तके दृष्टं
Jain Education
artional
For Private & Personal Use Only
|vww.jainelibrary.org