SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ । १२०३॥ इदानीं श्रुताम्भोधेरधिगमादिति यन्मुखे प्रतिज्ञातं तन्निर्वहणेऽनूयोपसंहरति या शास्त्रात् सुगुरोर्मुखादनुभवाचाज्ञायि किञ्चित् क्वचित् , योगस्योपनिषद्विवेकिपरिपञ्चेतश्चमत्कारिणी । श्रीचौलुक्यकुमारपालनृपतेरत्यर्थमभ्यर्थना दाचार्येण निवेशिता पथि गिरां श्रीहेमचन्द्रेण सा ॥ ५५॥ या योगस्योपनिषद् रहस्यमज्ञायि ज्ञाता । कुतः ? शास्त्रात् द्वादशाङ्गादागमात् , सुगुरोः सदागमव्याख्यातुः मुखात् साक्षादुपदेशात् , अनुभवाच्च स्वसंवेदनरूपात् । किश्चिदिति स्वमज्ञानुसारेण । क्वचिदिति एकत्र सर्वस्य ज्ञातुमशक्यत्वात् प्रदेशभेदे वचन। उपनिषदमेव विशिनाष्टि--विवेकिनां योगरुचीनां या परिषत् सभा, तस्या यचेतः तच्चमत्करोतीत्येवंशीला। सा योगस्योपनिषत् , श्रीचौलुक्यो यः कुमारपालनृपतिः तस्यात्यर्थमभ्यर्थनया, स हि योगोपासनप्रियो दृष्टयोगशास्त्रान्तरश्च इति स पूर्वेभ्यो योगशास्त्रेभ्यो विलक्षणं योगशास्त्रं शुश्रूषमाणोऽत्यर्थमभ्यर्थितवान् , ततस्तदभ्यर्थनतो वचनस्यागोचरामपि उपनिषदं गिरां पथि निवेशितवान् आचार्यश्री हेमचन्द्रः। इति शुभम् । HORSHARISHCHICHCHHEIGHBHRIHSHRISHCHCHAHEERRHETHERE ॥१२०३ ॥ १ तन्निर्वहेणानूद्यो-शां. ॥ : २ गोचरोपि उपनिषत्-खं. । गोचरापि उपनिषत्-शां. संपू.॥ Jain Education in For Private & Personal use only Fww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy