________________
स्वोपज्ञ
वृत्तिविभूषितं
योगशास्त्रम्
॥ १२०२ ॥
Jain Education Inte
******
हन्तात्मानमपि प्रसादय मनाग् येनाssसतां संपदः,
"
साम्राज्यं परमेऽपि तेजसि तव प्राज्यं समुज्जृम्भते ॥ ५४ ॥ तांस्तान् उच्च-नीचभेदेन बहुप्रकारान् परान् आत्मव्यतिरिक्तान्, किमपरम् ? परमेश्वरं परमात्मानमप्यभिव्याप्य प्रसादं नयन् अनुग्रहपरान् कुर्वन् कैः १ तैस्तैर्भावैरभिप्रायैर्धन- यशो-विद्या-राज्य-स्वर्गाद्यर्थमार्थनारूपै रोग-दारिद्र्यक्षुद्रोपद्रवाद्यनर्थपरिहारेच्छारूपैव हेतुभूतैः, किं कुतो हेतोः, हे आत्मन् ! आयस्यसि आयासमनुभवसि ? तत्तदुपायमूढेत्यात्मनो विशेषणं, ते च ते उपायन-सेवा-दान-पूजादय उपायास्तेषु मूँढ ! ' केनोपायेनायमयं च परः प्रसादनीयः ' इत्यत्र भ्रान्तः (न्त) !, भगवन्निति भाविप्रसादयुक्ततया आत्मनः पूज्यत्वमाह । हन्तेति प्रत्यक्षीकृतस्यात्मनः संबोधनम् । स्वैमपि प्रसादय रजस्तमोमलापनयनेन प्रसादवन्तं कुरु । मनागिति क्षणमात्रम्, आस्तां चिरकालम् । येनात्मप्रसादनेन, आसतामन्याः संपदोऽर्थ प्राप्त्यत्यनर्थपरिहाररूपाः, यावत् परमेऽपि तेजसि परमज्योतिरूपेऽपि प्रकाशे साम्राज्यं परमाधिपत्यं प्राज्यं प्रचुरं तव समुज्जृम्भते आविर्भवति ।
अयमर्थः--निखिलजगत्प्रसादनप्रयासमन्तरेणापि आत्मप्रसादनमात्रेण ईषत्करा परमैश्वर्यसंपदिति वृथाऽन्यः सकलः प्रयासः । तस्यां च साम्राज्यसंपदि सुलभ उन्मनीभाव इति ॥ ५४ ॥
१ कै कैस्तैस्तै' हे ॥ २ द्यर्थनारूपै - शां. ॥ २ आयास्यति संपू. ॥ ६ प्रसादेन संपू. ॥
For Private & Personal Use Only
४ मूढः - हे ॥ ५ स्वमपि नास्ति शां. ॥
adheendide
द्वादशः प्रकाशः
| श्लोकः ५४
॥ १२०२ ॥
5
अनुभवसिद्धस्य
अमनस्क
योगस्य
वर्णनम्
10
www.jainelibrary.org