SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ॥ १२०१॥ HOME REMEHCHEHRIKHETEHSHEHCHCHHEHEHEHEHEIGHEREHENSHOTS खसंविदितामनस्कोपदेशदायिनो गुरून् व्यतिरेकभङ्गया स्तौति सत्येतस्मिन्नरति-रतिदं गृह्यते वस्तु दूरा दप्यासन्नेऽप्यसति तु मनस्याप्यते नैव किञ्चित् । पुंसामित्यप्यवगतवतामुन्मनीभावहेता विच्छा बाढं न भवति कथं सद्रूपासनायाम् ॥ ५३॥ एतस्मिन्मनसि सति दूरादपि अरति-रतिकारणं वस्तु गृह्यते, अरतिकारणं व्याघ्रादि, रतिकारणं वनितादि । आसन्नदेशव|प्यसति तु मनसि न अरति-रतिदं वस्तु गृह्यते । सुख-दुःखे मनसंबन्धनिबन्धने, न तु विषयसंपर्कजनिते इत्यर्थः । इत्यप्यवगतवतां पुंसां सद्गरूपासनायां कथमिच्छा न भवति? । किंविशिष्टायाम् ? उन्मनीभावहेतौ उन्मनस्त्वकारणभूतायाम् ।। ५३ ॥ इदानीममनस्कतोपायभूतामात्मप्रसादनां वृत्तेनाह-- तांस्ताना परमेश्वरादपि परान् भावैः प्रसादं नयन, तैस्तैस्तत्तदुपायमूढ भगवन्नात्मन् किमायस्यसि । । १°यास्यसि-शां. हे. सं. संपू. ।। BHOMEREMIEREMIERENCHEHEREHENSHCHCHCHCHCHCHCHCHHCHCHCHE ॥१२०१॥ Jain Education For Private & Personal Use Only pww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy