SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ स्वोपचवृत्तिविभूषितं योगशास्त्रम् द्वादशः प्रकाशः श्लोकाः ५०-५१-५२ स॥१२००॥ ॥ १२००॥ HEREMEHEMERENEVERESTRICHETERMISHRIGHBHISHERCHOKHISHEHOOK सोपालम्भमुपदेशसर्वस्वमाह-- कर्माण्यपि दुःखकृते निष्कर्मत्वं सुखाय विदितं तु । न ततः प्रयतेत कथं निष्कर्मत्वे सुलभमोक्षे ॥ ५० ॥ स्पष्टा ॥५०॥ यदिवा-- मोक्षोऽस्तु माऽस्तु यदिवा परमानन्दस्तु विद्यते स खलु । यस्मिन्निखिलसुखानि प्रतिभासन्ते न किञ्चिदिव ॥ ५१ ॥ स्पेष्टा ॥ ५१॥ तथाहीत्यादिना एतदेव प्रपञ्चयति-- मधु न मधुरं नैताः शीतास्त्विषस्तुहिनाते रमृतममृतं नामैवास्याः फले तु मुर्धा सुधा । तदलममुंना संरम्भेण प्रसीद सखे मनः, फलमविकलं त्वय्येवतत् प्रसादमुपेयुषि ॥५२॥ स्पष्टंम् ॥५२॥ अनुभवसिद्धस्य अमनस्कयोगस्य वर्णनम् 10 १ विहितं-खं. ॥ २ स्पष्टः-शां.॥ ३ मोक्षेऽस्तु-शां.॥ ४ वेद्यते-मु. शां. ॥ ५ स्पष्टः-शां.॥ ६ सुधा सुधा -शां. । नुधा मुधा-हे. ॥ ७°मधुना-शां.॥ ८ त्वय्येव तत्-खं. ॥९ स्पष्टं-हे. शां. संपू. ॥ स्पष्टं-नास्ति खं, ॥ स्पष्टः-मु.॥ l For Private & Personal use only Jain Education a 22ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy