________________
स्वोपचवृत्तिविभूषितं योगशास्त्रम्
द्वादशः प्रकाशः
श्लोकाः ५०-५१-५२ स॥१२००॥
॥ १२००॥
HEREMEHEMERENEVERESTRICHETERMISHRIGHBHISHERCHOKHISHEHOOK
सोपालम्भमुपदेशसर्वस्वमाह--
कर्माण्यपि दुःखकृते निष्कर्मत्वं सुखाय विदितं तु ।
न ततः प्रयतेत कथं निष्कर्मत्वे सुलभमोक्षे ॥ ५० ॥ स्पष्टा ॥५०॥ यदिवा--
मोक्षोऽस्तु माऽस्तु यदिवा परमानन्दस्तु विद्यते स खलु ।
यस्मिन्निखिलसुखानि प्रतिभासन्ते न किञ्चिदिव ॥ ५१ ॥ स्पेष्टा ॥ ५१॥ तथाहीत्यादिना एतदेव प्रपञ्चयति--
मधु न मधुरं नैताः शीतास्त्विषस्तुहिनाते
रमृतममृतं नामैवास्याः फले तु मुर्धा सुधा । तदलममुंना संरम्भेण प्रसीद सखे मनः,
फलमविकलं त्वय्येवतत् प्रसादमुपेयुषि ॥५२॥ स्पष्टंम् ॥५२॥
अनुभवसिद्धस्य अमनस्कयोगस्य वर्णनम्
10
१ विहितं-खं. ॥ २ स्पष्टः-शां.॥ ३ मोक्षेऽस्तु-शां.॥ ४ वेद्यते-मु. शां. ॥ ५ स्पष्टः-शां.॥ ६ सुधा सुधा -शां. । नुधा मुधा-हे. ॥ ७°मधुना-शां.॥ ८ त्वय्येव तत्-खं. ॥९ स्पष्टं-हे. शां. संपू. ॥ स्पष्टं-नास्ति खं, ॥ स्पष्टः-मु.॥ l
For Private & Personal use only
Jain Education
a
22ww.jainelibrary.org