________________
॥ ११९९ ॥
32200000000000
eeeeeeelaala
Jain Education Inte
यो जाग्रदवस्थायां स्वस्थः सुप्त इव तिष्ठति लयस्थः । श्वासोच्छ्वासविहीनः स हीयते न खलु मुक्तिजुषः ॥ ४७ ॥
स्पेष्टा ।। ४७ ।।
तथा
जागरण-स्वप्नजुषो जगतीतलवर्तिनः सदा लोकाः । तत्त्वविदो लयमग्ना नो जाग्रति शेरते नापि ॥ ४८ ॥
स्पष्टा ।। ४८ ।।
तथा-
भवति खलु शून्यभावः स्वप्ने विषयग्रहश्च जागरणे । एतद् द्वितयमतीत्यानन्दमयमवस्थितं तत्त्वम् ॥ ४९ ॥
स्पैष्टा ॥ ४९ ॥
१ तथा - नास्ति शां. ॥ २ स्पष्टः -शां ॥ ३ स्पष्टः- शां. ॥
For Private & Personal Use Only
10
॥ ११९९ ।।
ww.jainelibrary.org