________________
स्वोपन
वृत्तिविभूषितं योगशास्त्रम्
द्वादशः प्रकाशः श्लोकाः४३|४४-४५-४६ ॥ ११९८॥
तथा
समदैरिन्द्रियभुजगै रहिते. विमनस्कनवसुधाकुण्डे ।
मग्नोऽनुभवति योगी परामृतास्वादमसमानम् ॥ ४३ ॥ स्पेष्टा ॥ ४३॥ तथा--
रेचक-पूरक-कुम्भककरणाभ्यासक्रमं विनाऽपि खलु ।
स्वयमेव नश्यति मरुद् विमनस्के सत्ययत्नेन ॥ ४४ ॥ स्पष्टा ॥४४॥ तथा
चिरमाहितप्रयत्नैरपि धर्तुं यो हि शक्यते नैव ।
सत्यमनस्के तिष्ठति स समीरस्तत्क्षणादेव ॥४५॥ स्पष्टा ॥ ४५ ॥ तथा
याँतेऽभ्यासे स्थिरतामुदयति विमले च निष्कले तत्त्वे ।
मुक्त इव भाति योगी समूलमुन्मूलितश्वासः ॥ ४६॥ स्पष्टा ॥४६॥ १ स्पष्टः-शां. ॥ २ स्पष्टः-शां. ॥ ३ स्पष्टः-शां. ॥ ४ जाते-मु.॥ ५ स्पष्टा-नास्ति शां. खं. ॥
BHERRHEREHEREREHEHEREHEKKCHEREHEREBHIGHEHREMICRORE
अनुभवसिद्धस्य अमनस्कयोगस्य वर्णनम्
Jain Education is
For Private & Personal Use Only
|www.jainelibrary.org