SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ स्वोपन वृत्तिविभूषितं योगशास्त्रम् द्वादशः प्रकाशः श्लोकाः४३|४४-४५-४६ ॥ ११९८॥ तथा समदैरिन्द्रियभुजगै रहिते. विमनस्कनवसुधाकुण्डे । मग्नोऽनुभवति योगी परामृतास्वादमसमानम् ॥ ४३ ॥ स्पेष्टा ॥ ४३॥ तथा-- रेचक-पूरक-कुम्भककरणाभ्यासक्रमं विनाऽपि खलु । स्वयमेव नश्यति मरुद् विमनस्के सत्ययत्नेन ॥ ४४ ॥ स्पष्टा ॥४४॥ तथा चिरमाहितप्रयत्नैरपि धर्तुं यो हि शक्यते नैव । सत्यमनस्के तिष्ठति स समीरस्तत्क्षणादेव ॥४५॥ स्पष्टा ॥ ४५ ॥ तथा याँतेऽभ्यासे स्थिरतामुदयति विमले च निष्कले तत्त्वे । मुक्त इव भाति योगी समूलमुन्मूलितश्वासः ॥ ४६॥ स्पष्टा ॥४६॥ १ स्पष्टः-शां. ॥ २ स्पष्टः-शां. ॥ ३ स्पष्टः-शां. ॥ ४ जाते-मु.॥ ५ स्पष्टा-नास्ति शां. खं. ॥ BHERRHEREHEREREHEHEREHEKKCHEREHEREBHIGHEHREMICRORE अनुभवसिद्धस्य अमनस्कयोगस्य वर्णनम् Jain Education is For Private & Personal Use Only |www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy