SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ RSHCHRISHCHEHEREHENSICICICICHEMEISHMISHERSXEIGHBHICHKISH अमनस्कत्वस्य फलमाह कदलीवच्चाविद्या लोलेन्द्रियपत्रला मनःकन्दा। अमनस्कफले दृष्टे नश्यति सर्वप्रकारेण ॥ ४०॥ स्पष्टा ॥ ४० ॥ मनोजयेऽमनस्कतों परमं कारणमाह-- अतिचञ्चलमतिसूक्ष्मं दुर्लक्षं वेगवत्तया चेतः। अश्रान्तमप्रमादादमनस्कशलाकया भिन्द्यात् ॥ ४१ ॥ अमनस्कमेव शलाका प्रहरणविशेषः । शेषं स्पष्टम् ॥ ४१ ॥ पुनरमनस्कोदये योगिनः फलमाह विश्लिष्टमिव प्लुष्टमिवोड्डीनमिव प्रलीनमिव कायम् । अमनस्कोदयसमये योगी जानात्यसत्कल्पम् ॥ ४२ ॥ स्पष्टा ।। ४२ ॥ १ स्पष्टः-शां.। स्पष्टा-नास्ति हे. ॥ २°स्कता-शां.॥ ३ स्पष्टः-शां.॥ PRESHEHCHCHISHEREHENSIHARISHCHEHEHCHEKSHEREHEHEREHEHE ॥ ११९७॥ Jain Education For Private & Personal use only 42 ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy