________________
RSHCHRISHCHEHEREHENSICICICICHEMEISHMISHERSXEIGHBHICHKISH
अमनस्कत्वस्य फलमाह
कदलीवच्चाविद्या लोलेन्द्रियपत्रला मनःकन्दा।
अमनस्कफले दृष्टे नश्यति सर्वप्रकारेण ॥ ४०॥ स्पष्टा ॥ ४० ॥ मनोजयेऽमनस्कतों परमं कारणमाह--
अतिचञ्चलमतिसूक्ष्मं दुर्लक्षं वेगवत्तया चेतः।
अश्रान्तमप्रमादादमनस्कशलाकया भिन्द्यात् ॥ ४१ ॥ अमनस्कमेव शलाका प्रहरणविशेषः । शेषं स्पष्टम् ॥ ४१ ॥ पुनरमनस्कोदये योगिनः फलमाह
विश्लिष्टमिव प्लुष्टमिवोड्डीनमिव प्रलीनमिव कायम् ।
अमनस्कोदयसमये योगी जानात्यसत्कल्पम् ॥ ४२ ॥ स्पष्टा ।। ४२ ॥ १ स्पष्टः-शां.। स्पष्टा-नास्ति हे. ॥ २°स्कता-शां.॥ ३ स्पष्टः-शां.॥
PRESHEHCHCHISHEREHENSIHARISHCHEHEHCHEKSHEREHEHEREHEHE
॥ ११९७॥
Jain Education
For Private & Personal use only
42 ww.jainelibrary.org