SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ स्वोपशवृत्तिविभूषितं योगशास्त्रम् ॥ ११९६ ॥ Jain Education eeeeeeeee onal तत्वज्ञानस्य प्रत्ययमाह- अङ्गमृदुत्वनिदानं स्वेदन- मर्दनविवर्जनेनापि । स्निग्धीकरणमतैलं प्रकाशमानं हि तत्त्वमिदम् ॥ ३७ ॥ स्पेष्टा ॥ ३७ ॥ प्रत्ययान्तरमाह- अमनस्कतया संजायमानया नाशिते मनःशल्ये । शिथिलीभवति शरीरं छत्रमिव स्तब्धतां त्यक्त्वा ॥ ३८ ॥ स्पष्टा ॥ ३८ ॥ व्यतिरेकमाह स्पष्टा ॥ ३९ ॥ १ स्पष्टः- शां. ॥ शल्यीभूतस्यान्तःकरणस्य क्लेशदायिनः सततम् । अमनस्कतां विनाऽन्यद् विशल्यकरणौषधं नास्ति ॥ ३९ ॥ २ स्पष्ट शां. ॥ For Private & Personal Use Only द्वादश प्रकाशः लोकाः ३७-३८-३९ ।। ११९६ ।। 5 अनुभव सिद्धस्य अमनस्क योगस्य वर्णनम् 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy