________________
स्वोपशवृत्तिविभूषितं योगशास्त्रम्
॥ ११९६ ॥
Jain Education
eeeeeeeee
onal
तत्वज्ञानस्य प्रत्ययमाह-
अङ्गमृदुत्वनिदानं स्वेदन- मर्दनविवर्जनेनापि । स्निग्धीकरणमतैलं प्रकाशमानं हि तत्त्वमिदम् ॥ ३७ ॥
स्पेष्टा ॥ ३७ ॥
प्रत्ययान्तरमाह-
अमनस्कतया संजायमानया नाशिते मनःशल्ये । शिथिलीभवति शरीरं छत्रमिव स्तब्धतां त्यक्त्वा ॥ ३८ ॥
स्पष्टा ॥ ३८ ॥
व्यतिरेकमाह
स्पष्टा ॥ ३९ ॥
१ स्पष्टः- शां. ॥
शल्यीभूतस्यान्तःकरणस्य क्लेशदायिनः सततम् । अमनस्कतां विनाऽन्यद् विशल्यकरणौषधं नास्ति ॥ ३९ ॥
२ स्पष्ट शां. ॥
For Private & Personal Use Only
द्वादश
प्रकाशः
लोकाः
३७-३८-३९
।। ११९६ ।।
5
अनुभव
सिद्धस्य
अमनस्क
योगस्य
वर्णनम्
10
www.jainelibrary.org