________________
॥ ११९५॥
मनोविजये विधिमार्यात्रयेणाह--
औदासीन्यनिमग्नः प्रयत्नपरिवर्जितः सततमात्मा । भावितपरमानन्दः क्वचिदपि न मनो नियोजयति ॥ ३३ ॥ करणानि नाधितिष्ठत्युपेक्षितं चित्तमात्मना जातु । ग्राह्ये ततो निजनिजे करणान्यपि न प्रवर्तन्ते ॥ ३४॥ नात्मा प्रेरयति मनो न मनः प्रेरयति यहि करणानि ।
उभयभ्रष्टं तर्हि स्वयमेव विनाशमाप्नोति ॥ ३५॥ स्पष्टाः ॥ ३३-३५॥ मनोविजयस्य फलमाह--
नष्टे मनसि समन्तात् सकले विलयं च सर्वतो याते ।
निष्कलमुदति तत्त्वं निर्वातस्थायिदीप इव ॥ ३६॥ नष्टे भस्मच्छन्नाग्निवत् समन्ततस्तिरोहिते मनसि । तथा सह कलाभिश्चिन्ता-स्मृत्यादिरूपाभिर्वर्तते यत् तत् सकलम् , तस्मिन् जलप्रवाहप्लावितवह्निवद् विलयं क्षयमुपगते सति तत्त्वमात्मज्ञानरूपं निष्कलं कर्मकलाविनिर्मुक्तमुदेति ॥३६॥ १ तथा नास्ति शां.॥
॥११९५॥
Jain Education In
n al
For Private & Personal Use Only
Seww.jainelibrary.org