SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ॥१४८५॥ STEHSHEHCHEICHEHETEHRIRECTCHEELETEHEREHEHEHEHRETRIES न्यञ्चन्मस्तकमौलिरलविकटज्योतिश्छटाडम्बरैर्देवाः पल्लवयन्ति यच्चरणयोः पीठं लुठन्तोऽप्यमी । कुर्वन्ति ग्रह-लोकपाल-खचरा यत् प्रातिहार्य नृणां शाम्यन्ति ज्वलनादयश्च यदिदं तत् सत्यवाचः फलम् ॥५७२॥"-ज्ञानार्णवे । पृ० ४४६ पं०७ "येषां तु तुल्ये मांसान्ने सतृणाभ्यावहारिणाम् । विषामृते समे तेषां मृत्यु-जीवितदायिनी ॥८॥" -योगशास्त्रस्वोपज्ञवृत्तौ । तुला-"चित्रदुःख-सुखदानपण्डिते ये बदन्ति पिशिताशने समे। मृत्यु-जीवितविवर्धनोद्यते ते वदन्ति सदृशे विषामृते ॥ ५।२४ ॥” इति अमितगतिविरचिते श्रावकाचारे । पृ०५०४ पं० २,३,४,७,८,१२,१३--पृ० ५०५५० १,२,३,५,७,८ दत्तेन येन दीप्यन्ते क्रोध-लोभ-स्मरादयः । न तत् स्वर्ण चरित्रिभ्यो दद्याच्चारित्रनाशनम् २ ॥ यस्यां विदार्यमाणायां म्रियन्ते जन्तुराशयः । क्षितेस्तस्याः प्रशंसन्ति न दानं करुणापराः ॥ ३ ॥ यद्यच्छस्त्रं महाहिंस्रं तत्तयेन विधीयते । तदहिंस्रमना लोहं कथं दद्याद्विचक्षणः ॥ ४ ॥ संमूर्च्छन्ति सदा यत्र भूयांसस्त्रसजन्तवः । तेषां तिलानां को दानं मनागप्यनुमन्यते ! ॥५॥ दद्यादर्धप्रसूतां गां यो हि पुण्याय पर्वणि | म्रियमाणामिव हहा वर्ण्यते सोऽपि धार्मिकः ॥ ६॥ MEHREMIEREHICHCHHEREHEIGHEMESHCHHHHHHHHHHE 1 पीठे PM NJ विना ॥ Jain Education For Private & Personal Use Only F w w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy