SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ॥१४८४॥ योगशास्त्रस्वोपक्ष वृत्ती सप्तम कपरिशिष्टम् ॥१४८४॥ NEXIBHIBHIBHIBHIBHEMEHRISHTRIGHCHDHDHDHHHHHHHEIGH अहो पुरजलस्रोतःसोदरं तन्मुखोदरम् । निःसरन्ति यतो वाचः पङ्काकुल जलोपमाः॥६॥ दवानलेन ज्वलता परिप्लुष्टोऽपि पादपः । सान्द्रीभवति लोकोऽयं न तु दुर्वचनामिना ॥ ७ ॥ चन्दनं चन्द्रिका चन्द्रमणयो मौक्तिकस्रजः । आह्वादयन्ति न तथा यथा वाक् सूनृता नृणाम् ॥ ८ ॥ शिखी मुण्डी जटी नग्नश्चीवरी यस्तपस्यति । सोऽपि मिथ्या यदि ब्रूते निन्द्यः स्यादन्यजादपि ॥ ९॥ एकत्रासत्यजं पापं पापं निःशेषमन्यतः । द्वयोस्तुलाविधतयोराद्यमेवातिरिच्यते ॥ १०॥ कुर्वन्ति देवा अपि पक्षपातं नरेश्वराः शासनमुद्वहन्ति । शान्तीभवन्ति ज्वलनादयो यत् तत् सत्यवाचां फलमामनन्ति ॥ १२॥" -योगशास्त्रस्वोप तुला-"पष्टैरपि न वक्तव्यं न श्रोतव्यं कथंचन । वचः शङ्काकुलं पापं दोषाढयं चाभ्यसूयकम् ।। ५४२ ॥ धर्मनाशे क्रियाध्वंसे स्वसिद्धान्तार्थविप्लवे । अपष्टैरपि वक्तव्यं तत्स्वरूपप्रकाशने ॥ ५४५ ॥ असत्येनैव विक्रम्य चार्वाक-द्विज-कौलिकैः । सर्वाक्षपोषकं धूः पश्य पक्षं प्रतिष्ठितम् ॥ ५४७ ॥ मन्ये पुरजलावर्तप्रतिमं तन्मुखोदरम् । यतो वाचः प्रवर्तन्ते कश्मलाः कार्यनिष्फलाः ॥ ५४८ ॥ अपि दावानलाप्लुष्टं साई संजायते वनम् । न लोकः सुचिरेणापि जिह्वानलकदर्थितः ॥ ५५१ ॥ न तथा चन्दनं चन्द्रमणयो मालतीस्रजः। कुर्वन्ति निर्वति पुंसां यथा वाणी अतिप्रिया ॥ ५५० ॥ यस्तपस्वी जटी मुण्डो नग्नो वा चीवरावृतः । सोऽप्यसत्यं यदि ब्रूते निन्द्यः स्यादन्त्यजादपि ॥ ५६१ ॥ एकतः सकलं पापमसत्योत्थं ततोऽन्यतः । साम्यमेव वदन्त्यार्यास्तुलायां धृतयोस्तयोः ॥ ५६३ ॥ For Private & Personal Use Only TENCYCHEICHCHCHCHCHECRETCHECHECREENSHEERICHERY Jain Education Intel SOw.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy