SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रस्वोपक्ष वृत्ती सप्तम परिशिष्टम् ॥१४८६॥ BHEHEREHEREBHEIGHBHIBHEHCHEMORRHEREMICHHORORSHERIOR यस्या अपाने तीर्थानि मुखेनानाति याऽशुचिम् । तां मन्वानाः पवित्रां गां धर्माय ददते जडाः ॥ ७ ॥ प्रत्यहं दुधमानायां यस्यां वत्सः प्रपीड्यते । खुरादिभिर्जन्तुध्नीं तां दद्याद् गां श्रेयसे कथम् ! ॥ ८ ॥ स्वर्णमयी रूप्यमयी तिलमय्याज्यमय्यपि । विभज्य भुज्यते धेनुस्तद्दातुः किं फलं भवेत् ॥९॥ कामगड़करी बन्धुस्नेहद्रुमदवानलः । कलेः कलितरुर्दुर्गदुर्गतिद्वारकुञ्चिका ॥ १० ॥ मोक्षद्वारार्गला धर्मधनचौरी विपत्करी । या कन्या दीयते साऽपि श्रेयसे कोऽयमागमः ॥११॥ विवाहसमये मूढैर्धर्मबुद्धया विधीयते । यत्तु यौतकदानं तत् स्याद् भस्मनिहुतोपमम् ।। १२ ॥ यत् संक्रान्सौ व्यतीपाते वैधते पर्वणोरपि । दानं प्रवर्त्तितं लुब्धैर्मुग्धसंमोहनं हि तत् ॥ १३ ॥ मृतस्य तृप्त्यै ये दानं तन्वन्ति तनुबुद्धयः । ते हि सिञ्चन्ति मुसलं सलिलैः पल्लवेच्छया ।। १४ ॥ विप्रेभ्यो भोजने दत्ते प्रीयन्ते पितरो यदि । एकस्मिन् भुक्तवत्यन्यः पुष्टः किं न भवेदिह ! ॥ १५ ॥ अपत्यदत्तं चेदानं पितृणां पापमुक्तये । पुत्रेण तप्ते तपसि तदा मुक्तिं पिताऽऽप्नुयात् ॥ १६ ।। गङ्गा-गयादौ दानेन तरन्ति पितरो यदि । तत्रोक्ष्यन्तां प्ररोहाय गृहे दग्धा दुमास्तदा ॥ १७ ॥ गतानुगतिकैः क्लप्तं न दद्यादुपयाचितम् । फलन्ति हन्त पुण्यानि पुण्याभावे मुधैव तत् ॥ १८ ॥ न कोऽपि शक्यते त्रातुं प्रणे काले सुरैरपि । दत्तोपयाचितैस्तेषां बिम्बैस्त्राणं महाद्भतम् ॥ १९ ।। महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयन् । दाताऽऽत्मानं च पात्रं च पातयेन्नरकावटे ॥ २० ॥ ददद्धर्मधिया दाता न तथाऽधेन लिप्यते । जानन्नपि यथा दोषं ग्रहीता मांसलोलुपः ।। २१ ॥ Jain Education For Private & Personal Use Only w ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy