________________
||१०२३ ॥
EXEYHISHEHENDHERCHOICHERSIKHERISHISHEKSHEKSHEEREYSICICE
तथा--
रोहिणी शशभृल्लक्ष्म महापथमरुन्धतीम् ।
ध्रुवं च न यदा पश्येद्वर्षेण स्यात्तदा मृतिः ॥ १३६॥ ____ रोहिणी नक्षत्रविशेषम् , शशभृतो लक्ष्म लाञ्छनम् , महापथं छायापथम् , अरुन्धतीं वशिष्ठभार्याम् , ध्रुवमौत्तानपादिम् , यदैकैकं युगपद्वा पटुदृष्टिने पश्येत्तदा वर्षेण मृत्युः। लौकिका अप्याहुः
" अरुन्धतीं ध्रुवं चैव विष्णोस्त्रीणि पदानि च ।
क्षीणायुषो न पश्यन्ति चतुर्थ मातृमण्डलम् ॥ १॥" [ ] *" अरुन्धती भवेज्जिह्वा ध्रुवो नासाग्रमुच्यते । तारी विष्णुपदं प्रोक्तं ध्रुवौ स्यान्मातृमण्डलम् ॥ २ ॥ १३६ ।।" [ ]
खप्ने खं भक्ष्यमाणं श्वगृध्र-काक-निशाचरैः।
उह्यमानं खरोष्ट्राद्यैर्यदा पश्येत्तदा मृतिः ॥ १३७ ॥ १ ** एतचिह्नान्तर्गतोऽयं श्लोकः शां. खं. संपू. हे. मध्ये नास्ति, केवलं मु. मध्ये दृश्यत इति अत्र उपन्यस्तोऽस्माभिः ।। २ 'भ्रूमध्ये विष्णुपदं ज्ञेयं तारिका मातृमण्डलम्।' इति प्रत्यन्तरम्।' एवंरूपेण पाठान्तरं मु. मध्ये दृश्यते ॥ ३ तथा-नास्ति मु.।।
For Private & Personal use only
BHEHREHEREHEHEREHEREHEREHEREHEHEYEHDHDHDHDHRISTIBIHERE
तथा--
॥१०२३॥
Jain Education
www.jainelibrary.org