SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ स्वोपशवृत्ति विभूषितं योगशास्त्रम् ॥ १०२२ ॥ Helelelelele प्रसन्नंः सितसंव्यानः कोशीकृत्य करद्वयम् । ततस्तदन्तः शून्यं तु कृष्णवर्णं विचिन्तयेत् ॥ १३३ ॥ स्पष्टौ ॥ १३२ ॥ १३३ ॥ तथा- Jain Education Innal उद्घाटितकराम्भोजस्ततो यत्राङ्गुलीतिथौ । वीक्षते कालबिन्दुं स काल इत्यत्र कीर्त्यते ॥ १३४ ॥ स्पष्टः | नवरमत्रेति कालज्ञानप्रस्तावे ॥ १३४ ॥ कालज्ञाने उपायान्तराण्याह- क्षुतविण्मदमूत्राणि भवन्ति युगपद्यदि । मासे तत्र तिथौ तत्र वर्षान्ते मरणं तदा ॥ १३५ ॥ क्षुतं क्षवः, विड् विष्टा, दो रेतः, मूत्रं प्रस्तावः एतानि यदि युगपद् भवेयुस्तदा वर्षान्ते तत्रैव मासे तत्रैव दिने मृत्युः स्यात् ।। १३५ ।। १ प्रसन्नसित० - शां ॥ ४ मेदो-मु. ॥ २ वीक्ष्यते कालबिन्दुः- हे. मु. ॥ वीक्ष्यते कालबिन्दुं संपू० खं. ॥ ५ प्रभाव:- शां. हे । प्रस्रवः - संपू. ॥ For Private & Personal Use Only ३ विण्मेदमूत्राणि - मु. ॥ पञ्चमः प्रकाशः श्लोकाः १३३ - १३४-१३५ ।। १०२२ ।। कालज्ञानो पायाः 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy