________________
स्वोपशवृत्ति
विभूषितं योगशास्त्रम्
॥ १०२२ ॥
Helelelelele
प्रसन्नंः सितसंव्यानः कोशीकृत्य करद्वयम् ।
ततस्तदन्तः शून्यं तु कृष्णवर्णं विचिन्तयेत् ॥ १३३ ॥
स्पष्टौ ॥ १३२ ॥ १३३ ॥
तथा-
Jain Education Innal
उद्घाटितकराम्भोजस्ततो यत्राङ्गुलीतिथौ ।
वीक्षते कालबिन्दुं स काल इत्यत्र कीर्त्यते ॥ १३४ ॥
स्पष्टः | नवरमत्रेति कालज्ञानप्रस्तावे ॥ १३४ ॥
कालज्ञाने उपायान्तराण्याह-
क्षुतविण्मदमूत्राणि भवन्ति युगपद्यदि ।
मासे तत्र तिथौ तत्र वर्षान्ते मरणं तदा ॥ १३५ ॥
क्षुतं क्षवः, विड् विष्टा, दो रेतः, मूत्रं प्रस्तावः एतानि यदि युगपद् भवेयुस्तदा वर्षान्ते तत्रैव मासे तत्रैव दिने मृत्युः स्यात् ।। १३५ ।।
१ प्रसन्नसित० - शां ॥ ४ मेदो-मु. ॥
२ वीक्ष्यते कालबिन्दुः- हे. मु. ॥ वीक्ष्यते कालबिन्दुं संपू० खं. ॥ ५ प्रभाव:- शां. हे । प्रस्रवः - संपू. ॥
For Private & Personal Use Only
३ विण्मेदमूत्राणि - मु. ॥
पञ्चमः
प्रकाशः
श्लोकाः १३३
- १३४-१३५ ।। १०२२ ।।
कालज्ञानो
पायाः
10
www.jainelibrary.org