________________
स्वोपज्ञ
वृत्ति
विभूषितस्य योगशास्त्रस्य
।। १२५२ ।।
Jain Education
lalalala
पृ० पं०
११
१२
१
३
९२७
९२७
९२८
९२८
९४०
onal
पाठभेदाः
युग्मप्रभवा: - हे.
चान्तरद्वीपाना - संपू.
० विस्तर:- हे.
स च त्रिशष्टिसहस्राधिकचतुरशीतिलक्षोपेतयोजनकोटिशतप्रमाणवलयविष्कम्भो
न्यासो० - संपू.
स्वस्वपरिवार है.
९२८
९२९
९३१
९३२
| ९३६ ५-६ रज्जुद्वयम् । ब्रह्मलोकेऽर्धचतुर्था रज्जवः ।
अच्युतं यावत् पञ्च रज्जवः । लोकान्तं यावत् सप्त रज्जवः । - हे.
गमनं च आ सहस्रारात् । तापसानामा हे.
९
१ लक्षलक्षयोजनमाना:- हे.
८
९ पुव्वाइकम- संपू.
१०० पिहुलपवेसा हे.
विविध
पृ० पं०
९४० १०
९४३
१२ ९४४ १२
९४८ ९.
९५२ १३
९६३
१
९७४
९७७
९८३
९९१
९९३
९९५ ९९९
११
११
१००३
For Private & Personal Use Only
पाठभेदाः
श्रावकाणां जघन्येन - हे.
वीतरागा आयुष्मन् । संपू. स्युर्बोध परि० - हे.
केवलिनां च योग० हे.
७. शीतल :- संपू,
८
४
कलहं - संपू. हे.
१ इदानीं नाडी० - संपू.
५
तथा - नास्ति है.
७
वीतरागाः उक्ताः, गुरवः- संपू.
°तियोगे - संपू.
रूपो हि सः । उच्यते यत्र - हे.
स्पष्टं हे.
प्येवं भाग०- संपू.
adeeeeee
द्वितीयं परिशिष्टम् संपू. हे. प्रत्योर्विद्य
मानाः
पाठभेदाः
।। १२५२ ।।
10
www.jainelibrary.org