SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ HREETTEERTHREETICHRISHCHESHEHEHSHEHCHEHRESTER पृ० पं० पाठभेदाः पृ० पं० पाठभेदाः द्वादशविधस्योपधेरतिरिक्तस्यानेषणीयस्य मनुष्यक्षेत्रे भवन्ति ।' इत्ययं पाठः पृ० ९१३ संसक्तानपानोपकरणशय्यादेर्वा त्यागः । अ(आ) पं० ९ इत्यत्र वर्तते हे. मध्ये । तथा च भ्यन्तरः कषायाणां मृत्युकाले शरीरस्य च पृ० ९१३ पं० ९ मध्ये 'योग्यकर्मवशात् त्यागः-हे. तत्रोपतिष्ठन्ते । एते च पश्चचत्वारिंशल्लक्षक८८६ १० विगिचणं संपू. योजनप्रमिते मनुष्यक्षेत्रे भवन्ति ।' इत्येवं ८९१ १ सर्व कर्म-संपू. हे. मध्ये पाठः। ८९२ १० यतनया प्रतिलेखनया प्रतिलेखना-संपू. ९१६ ९ नारीकान्ता-नरकान्ते हैरण्यवते रूप्यकूला-संपू. 1८९६ ८ लाभ एव ममेति-संपू. ९२२ १ त्रयोविंशानि-संपू. १८९६ १३ यदाह-संपू. ९२३ ३ मत्तियावई हे. ९०९ ७ दुन्निय घणो हे. ९२६ १ चंडरुद्दा-हे. ९ एतानि वलयानि-संपू. ९२६ ३ तथाऽन्तरद्वीपजाश्च मनुष्याः । अन्तरद्वीपाश्च-हे. ४ घट-मकर-वर्धमाना-ऽश्व-सिंह-हे. ९२६ ८ चंडदंडा-खं. संपू. ५ व्यवस्थितं मानुषक्षेत्रवर्ति ज्योतिश्चक्रं हे. ९२७ १ तथा पश्चिमोत्तरस्यां त्रीणि-हे. ६ एते च पश्चचत्वारिंशल्लक्षयोजनप्रमिते | ९२७ ८ तथा सप्त-हे. संपू. HEREHENSREKHISHEHEREHEHENSISTERRORMSKHEHCHCHISHEKSHION ० ० - ० ॥१२५१ ॥ . ० Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy