________________
परिशिष्टम्
आयु०-१० । इह शरीरे द्वे पद्मे । एक हृत्पद्मम् , तदधोमुखम् । द्वितीयं नाभिपद्ममूर्ध्वमुखम् । द्वयोश्च रात्रौ सङ्कोचः, चण्डरोचिषः सूर्यस्यापायादस्तात् । अतो हुन्नाभिपद्मसङ्कोचादपि हेतो रात्रौ न भोक्तव्यम् । तथा सूक्ष्मा ये जीवास्तेषामदनं भक्षणम् । तस्मादपि हेतोः ॥ ६ ॥
संसजज्जीवसङ्घातं भुञ्जाना निशि भोजनम् ।
राक्षसेभ्यो विशिष्यन्ते मृदात्मानः कथं नु ते ॥ ६१ ॥ संस० । सम्बध्यमानजीवसमूह निशि भोजनं भुञ्जानास्ते राक्षसेभ्यः कथं विशिष्यन्ते ! अपि तु न भिद्यन्ते । राक्षसा एवेत्यर्थः । नु निश्चये ॥ ६१ ॥
॥१३९४॥
अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये तृतीयः মাহা: ॥१३९४॥
BHECHEHEMERRRRRRRRRRRIENCHEMETRICHCHEHERE
वासरे च रजन्यां च यः खादन्नेव तिष्ठति । शङ्गपुच्छपरिभ्रष्टः स्पष्टं स पशुरेव हि ॥ ६२ ॥
वास० । स्पष्टः ॥ ६२॥
1 "वल्भते दिन-निशीथयोः सदा यो निरस्तयम-संयमक्रियः । शृङ्ग-पृच्छ-शफसङ्गवर्जितो भण्यते पशुरयं मनीषिभिः ॥५॥४४|| ये विवयं वदना-ऽवसानयोर्वासरस्य घटिकाद्वयं सदा। भुञ्जते जितहषीकवाजिनस्ते भवन्ति भवभारवर्जिताः ॥५॥४७॥"
इति अमितगतिविरचिते श्रावकाचारे ॥
Jain Education
onal
For Private & Personal Use Only
www.jainelibrary.org