________________
॥१३९३॥
5
परकीयश्लोकद्वयेनापि रात्रिभोजनदोषमाह
" देवैस्तु भुक्तं पूर्वाह्ने मध्याह्ने ऋषिभिस्तथा ।
अपराह्ने तु पितृभिः सायाह्ने दैत्यदानवैः ॥ ५८ ॥ देवैः । सायाह्ने विकाले दैत्यायेभुक्तम् । शेषं स्पष्टम् ॥ ५८ ॥
सन्ध्यायां यक्षरक्षोभिः सदा भुक्तं कुलोद्वह ! ।
सर्ववेलां व्यतिक्रम्य रात्रौ भुक्तमभोजनम् ॥ ५९॥" [ सन्ध्या० । रात्रिप्रवेशदिननिर्गमरूपायाम् । कुलोद्वहेति युधिष्ठरस्यामन्त्रणम् । सर्वेषां देवादीनां वेलामतिक्रम्य रात्री भुक्तमभोजनमेवेत्यर्थः ॥ ५९॥ आयुर्वेदेऽप्युक्तम्
"हन्नाभिपद्मसङ्कोचश्चण्डरोचिरपायतः ।
अतो नक्तं न भोक्तव्यं सूक्ष्मजीवादनादपि ॥ ६०॥" | 1 " देवैस्तु भुक्तं पूर्वाणे मध्याह्ने ऋषिभिस्तथा। अपराहणे पितृभिर्भुक्तं सन्ध्यायां गुह्यकादिभिः ।। ७८॥४॥ सर्वबेलामतिक्रम्य नक्ते भुक्तमभोजनम्। वामाचारो महादेवो नक्तेनोर्ध्वरते पुमान् ॥ ७८/५॥"
इति मुद्रिते देवीपुराणे पाठो दृश्यते ।
॥१३९३॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org