SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ॥१३९३॥ 5 परकीयश्लोकद्वयेनापि रात्रिभोजनदोषमाह " देवैस्तु भुक्तं पूर्वाह्ने मध्याह्ने ऋषिभिस्तथा । अपराह्ने तु पितृभिः सायाह्ने दैत्यदानवैः ॥ ५८ ॥ देवैः । सायाह्ने विकाले दैत्यायेभुक्तम् । शेषं स्पष्टम् ॥ ५८ ॥ सन्ध्यायां यक्षरक्षोभिः सदा भुक्तं कुलोद्वह ! । सर्ववेलां व्यतिक्रम्य रात्रौ भुक्तमभोजनम् ॥ ५९॥" [ सन्ध्या० । रात्रिप्रवेशदिननिर्गमरूपायाम् । कुलोद्वहेति युधिष्ठरस्यामन्त्रणम् । सर्वेषां देवादीनां वेलामतिक्रम्य रात्री भुक्तमभोजनमेवेत्यर्थः ॥ ५९॥ आयुर्वेदेऽप्युक्तम् "हन्नाभिपद्मसङ्कोचश्चण्डरोचिरपायतः । अतो नक्तं न भोक्तव्यं सूक्ष्मजीवादनादपि ॥ ६०॥" | 1 " देवैस्तु भुक्तं पूर्वाणे मध्याह्ने ऋषिभिस्तथा। अपराहणे पितृभिर्भुक्तं सन्ध्यायां गुह्यकादिभिः ।। ७८॥४॥ सर्वबेलामतिक्रम्य नक्ते भुक्तमभोजनम्। वामाचारो महादेवो नक्तेनोर्ध्वरते पुमान् ॥ ७८/५॥" इति मुद्रिते देवीपुराणे पाठो दृश्यते । ॥१३९३॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy