________________
षष्ठं परिशिष्टम्
।। १३९२ ।।
Jain Education
तद्यथा
" त्रयीतेजोमयो भानुरिति वेदविदो विदुः । तत्करैः पूतमखिलं शुभं कर्म समाचरेत् ॥ ५५ ॥
त्रयी० । त्रयी ऋग्यजुः सामरूपा वेदत्रयी, तस्यास्तेजः प्रकृतं यस्मिन्नसौ त्रयीतेजोमयो भानुः 'सूर्यः त्रयीतनुः' इति सूर्यस्य नाम इति वेदविदो जानन्ति ततस्तत्करैः पूतं पवित्रं सदखिलं जगत् शुभं कर्म समाचरेत् तदभावे शुभं कर्म न कुर्यात् ॥५५॥
5
एतदेवाह
tional
नैवाहुतिर्न च स्नानं न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्रौ भोजनं तु विशेषतः ॥ ५६ ॥
नैवा० । आहुतिरग्निसमिदाद्याधानम्, स्नानमङ्गक्षालनम्, श्राद्धं पितृकर्म, देवपूजा, दानं वा, रात्रौ न विहितं नाचीर्णमिति सर्वत्र योज्यम्, भोजनं तु विशेषतो नोक्तम् ॥ ५६ ॥
दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे ।
नक्तं तद्धि विजानीयान नक्तं निशि भोजनम् ॥ ५७ ॥ " [
दिव० । दिवसस्य अष्टमे ० पाश्चात्यचतुर्घटिके यद् भोजनं तन्नक्तमिति जानीयात्, न तु निशि भोजनं नक्कमिति ॥ ५७ ॥
For Private & Personal Use Only
अवचूर्णिसहिते योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
तृतीयः
प्रकाशः
।। १३९२ ।।
10
www.jainelibrary.org